Kāśikāvṛttī1: arthaśade uttarapade anyasya vibhāṣā dugāgamo bhavati. anyadarthaḥ, anyārthaḥ.
Kāśikāvṛttī2: arthe vibhāṣā 6.3.100 arthaśade uttarapade anyasya vibhāṣā dugāgamo bhavati. an See More
arthe vibhāṣā 6.3.100 arthaśade uttarapade anyasya vibhāṣā dugāgamo bhavati. anyadarthaḥ, anyārthaḥ.
Nyāsa2: arthe vibhāṣā. , 6.3.99 "anyārthaḥ" iti. anyasmai idamiti "caturt See More
arthe vibhāṣā. , 6.3.99 "anyārthaḥ" iti. anyasmai idamiti "caturthī tadarthārtha" 2.1.35 ityādinā samāsaḥ॥
Bālamanoramā1: arthe vibhāṣā. `anyasya du'giti śeṣaḥ. Sū #1011
Bālamanoramā2: arthe vibhāṣā 1011, 6.3.99 arthe vibhāṣā. "anyasya du"giti śeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents