Kāśikāvṛttī1: puraśabde uttarapade prācām deśe pūrvapadam antodāttaṃ bhavati. lalāṭapuram.
kāñ See More
puraśabde uttarapade prācām deśe pūrvapadam antodāttaṃ bhavati. lalāṭapuram.
kāñcīpuram. śivadattapuram. kārṇipuram. nārmapuram. prācām iti kim?
śivapuram.
Kāśikāvṛttī2: pure prācām 6.2.99 puraśabde uttarapade prācām deśe pūrvapadam antodāttaṃ bhava See More
pure prācām 6.2.99 puraśabde uttarapade prācām deśe pūrvapadam antodāttaṃ bhavati. lalāṭapuram. kāñcīpuram. śivadattapuram. kārṇipuram. nārmapuram. prācām iti kim? śivapuram.
Nyāsa2: pure prācām?. , 6.2.99 "lalāṭapuram()" ityevamādayaḥ ṣaṣṭīsamāsāḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents