Kāśikāvṛttī1: saṃjñāyāṃ viṣaye giri nikāya ityetayoḥ uttarapadayoḥ pūrvapadam antodāttaṃ bhava See More
saṃjñāyāṃ viṣaye giri nikāya ityetayoḥ uttarapadayoḥ pūrvapadam antodāttaṃ bhavati.
añjanāgiriḥ. bhañjanāgiriḥ. nikāye śāpiṇdinikāyaḥ. mauṇḍinikāyaḥ. cikhillinikāyaḥ.
saṃjñāyām iti kim? paramagiriḥ. brāhmaṇanikāyaḥ.
Kāśikāvṛttī2: saṃjñāyāṃ girinikāyayoḥ 6.2.94 saṃjñāyāṃ viṣaye giri nikāya ityetayoḥ uttarapad See More
saṃjñāyāṃ girinikāyayoḥ 6.2.94 saṃjñāyāṃ viṣaye giri nikāya ityetayoḥ uttarapadayoḥ pūrvapadam antodāttaṃ bhavati. añjanāgiriḥ. bhañjanāgiriḥ. nikāye śāpiṇdinikāyaḥ. mauṇḍinikāyaḥ. cikhillinikāyaḥ. saṃjñāyām iti kim? paramagiriḥ. brāhmaṇanikāyaḥ.
Nyāsa2: saṃjñāyāṃ girinikāyayoḥ. , 6.2.94 "añjanāgiriḥ" ityevamādayaḥ ṣaṣṭhīsa See More
saṃjñāyāṃ girinikāyayoḥ. , 6.2.94 "añjanāgiriḥ" ityevamādayaḥ ṣaṣṭhīsamāsāḥ. añjanabhañjanaśabdayoḥ "vanagiryoḥ saṃjñāyām()" 6.3.116 iti dīrghatvam(). "śāpiṇḍimauṇḍiśabdau" iñantau. "cikhilliśabdaḥ" matvarthīyenipratyayāntaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents