Kāśikāvṛttī1: yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti. yuktārohī. āgatarohī. āgatayodhī.
āg See More
yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti. yuktārohī. āgatarohī. āgatayodhī.
āgatavañcī. āgatanardī. āgataprahārī. ete ṇinantāḥ ṇini 6-2-79 ityasya eva
udāharanārthaṃ pathyante purvottarapadaniyamārthā iti kecit. iha mā bhūt, vṛkṣārohi,
yuktādhyāyī iti. āgatamatsyā. kṣīrahotā. bhaginībhartā. yājakāditvāt
ṣaṣṭhīsamāsāvetau. grāmagodhuk. aśvatrirātraḥ. gargatrirātraḥ. vyuṣṭatrirātraḥ.
śaṇapādaḥ. samapādaḥ. ṣaṣṭhīsamāsā ete. ekaśitipat. ekaḥ śitiḥ pādo 'sya iti tripado
bahuvrīhiḥ. tatra ekaśitiśabdas taddhitārthottarapadaḥ iti tatpuruṣasaṃjñaḥ, tasya
nimittisvarabalīyastvādantodāttatvaṃ prāptam ityādyudāttatvaṃ vidhīyate. evam
api na artha etena, iganta dvigau 6-2-29 iti siddhatvāt? evaṃ tarhi
jñāpanārtham. etaj jñāpayati śityantasya uttarapade dvigusvaro na bhavati iti. tena
dviśitipādityatra tiśabda udātto bhavati. nimittisvarabalīyastvasya
apyekaśitipātsvaravacanam eva jñāpakaṃ varṇayanti. pātresamitādayaśca yuktārohyādayas
tatas te 'pyādyudāttā bhavanti.
Kāśikāvṛttī2: yuktārohyādayaś ca 6.2.81 yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti. yuktārohī See More
yuktārohyādayaś ca 6.2.81 yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti. yuktārohī. āgatarohī. āgatayodhī. āgatavañcī. āgatanardī. āgataprahārī. ete ṇinantāḥ ṇini 6.2.79 ityasya eva udāharanārthaṃ pathyante purvottarapadaniyamārthā iti kecit. iha mā bhūt, vṛkṣārohi, yuktādhyāyī iti. āgatamatsyā. kṣīrahotā. bhaginībhartā. yājakāditvāt ṣaṣṭhīsamāsāvetau. grāmagodhuk. aśvatrirātraḥ. gargatrirātraḥ. vyuṣṭatrirātraḥ. śaṇapādaḥ. samapādaḥ. ṣaṣṭhīsamāsā ete. ekaśitipat. ekaḥ śitiḥ pādo 'sya iti tripado bahuvrīhiḥ. tatra ekaśitiśabdas taddhitārthottarapadaḥ iti tatpuruṣasaṃjñaḥ, tasya nimittisvarabalīyastvādantodāttatvaṃ prāptam ityādyudāttatvaṃ vidhīyate. evam api na artha etena, iganta dvigau 6.2.29 iti siddhatvāt? evaṃ tarhi jñāpanārtham. etaj jñāpayati śityantasya uttarapade dvigusvaro na bhavati iti. tena dviśitipādityatra tiśabda udātto bhavati. nimittisvarabalīyastvasya apyekaśitipātsvaravacanam eva jñāpakaṃ varṇayanti. pātresamitādayaśca yuktārohyādayas tatas te 'pyādyudāttā bhavanti.
Nyāsa2: prācāṃ krīḍāyām?. , 6.2.81 "prāgdeśavarttināṃ yā krīḍā" iti. etena prā See More
prācāṃ krīḍāyām?. , 6.2.81 "prāgdeśavarttināṃ yā krīḍā" iti. etena prāggrahaṇamiha na vibhāṣārtham(), kiñca kriyāviśeṣaṇamiti darśayati. "uddālakpuṣpabhañjikā" ityādi. udyālakapuṣpādiṣu kṛdyoge karmaṇi ṣaṣṭhī. "jīvaputrapracāyikā" iti. atrāpi prapūrvācchinoteḥ saṃjñāyāṃ ṇvul(). pūrvavat? samāsaḥ. litsvareṇottarapadaṃ madhyodāttam(). "tava puṣpapracāyikā" iti. "ṣaṣṭhī" 2.2.8 ityanenaivātra samāsaḥ. citsvarereṇottarapadaṃ madyodāttam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents