Kāśikāvṛttī1: śilpivācini samāse aṇante uttarapade pūrvapadam ādyudāttaṃ bhavati, sa cedaṇ kṛñ See More
śilpivācini samāse aṇante uttarapade pūrvapadam ādyudāttaṃ bhavati, sa cedaṇ kṛño na
bhavati. tantuvāyaḥ. tunnavāyaḥ. vālavāyaḥ. śilpini iti kim? kāṇḍalāvaḥ. śaralāvaḥ.
akṛñaḥ iti kim? kumbhakāraḥ. ayaskāraḥ.
Kāśikāvṛttī2: śilpini ca akṛñaḥ 6.2.76 śilpivācini samāse aṇante uttarapade pūrvapadam ādyudā See More
śilpini ca akṛñaḥ 6.2.76 śilpivācini samāse aṇante uttarapade pūrvapadam ādyudāttaṃ bhavati, sa cedaṇ kṛño na bhavati. tantuvāyaḥ. tunnavāyaḥ. vālavāyaḥ. śilpini iti kim? kāṇḍalāvaḥ. śaralāvaḥ. akṛñaḥ iti kim? kumbhakāraḥ. ayaskāraḥ.
Nyāsa2: śilpini cākṛñaḥ. , 6.2.76 aniyuktārtha vacanam(). "akṛñaḥ" iti. śilpiv See More
śilpini cākṛñaḥ. , 6.2.76 aniyuktārtha vacanam(). "akṛñaḥ" iti. śilpivaśeṣe pratiṣedhaṃ vakṣyāmītyevamarthañca. "tantuvāyaḥ" iti. "veñ? tantusantāne" (dhā.pā.1006) iti. tantūn? vayatīti hvāvāmaśca" 3.2.2 ityaṇ(), "āto yuk? ciṇkṛtoḥ" 7.3.33 iti yuk().
"ayaskāraḥ" ti. "ataḥ kṛkami" 8.3.46 ityādinā visarjanīyasya sakāraḥ. pratyudāharaṇeṣu kṛtsvara eva bhavati॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents