Kāśikāvṛttī1: bhaktamannam, tadākhyās tadvācinaḥ śabdāḥ, tadartheṣu uttarapadeṣu ādyudāttā bav See More
bhaktamannam, tadākhyās tadvācinaḥ śabdāḥ, tadartheṣu uttarapadeṣu ādyudāttā bavanti.
bhikṣākaṃsaḥ. śrāṇākaṃsaḥ. bhājīkaṃsaḥ. bhikṣādayo 'nnavacanāḥ. bhaktākhyāḥ iti kim?
samāśaśālayaḥ. samaśanaṃ samāśaḥ iti kriyāmātram ucyate, na dravyam. tadarthesu iti kim?
bhikṣāpriyaḥ. bahuvrīhirayam, atra pūrvapadam antodāttam.
Kāśikāvṛttī2: bhaktā'khyās tadartheṣu 6.2.71 bhaktamannam, tadākhyās tadvācinaḥ śabdāḥ, tadar See More
bhaktā'khyās tadartheṣu 6.2.71 bhaktamannam, tadākhyās tadvācinaḥ śabdāḥ, tadartheṣu uttarapadeṣu ādyudāttā bavanti. bhikṣākaṃsaḥ. śrāṇākaṃsaḥ. bhājīkaṃsaḥ. bhikṣādayo 'nnavacanāḥ. bhaktākhyāḥ iti kim? samāśaśālayaḥ. samaśanaṃ samāśaḥ iti kriyāmātram ucyate, na dravyam. tadarthesu iti kim? bhikṣāpriyaḥ. bahuvrīhirayam, atra pūrvapadam antodāttam.
Nyāsa2: bhaktakhyāstadartheṣu. , 6.2.71 ākhyāgrahaṇaṃ svarūpavidhinirāsārtham(). nanu ca See More
bhaktakhyāstadartheṣu. , 6.2.71 ākhyāgrahaṇaṃ svarūpavidhinirāsārtham(). nanu ca bahuvacanādeva svarūpavidhirna bhaviṣyati? naitadasti; bahuvacanaṃ hretadarthasyaiva bahutvamācakṣīta--bahvarthavṛttiryo bhaktaśabda iti. api ca bahuvacanena svarūpavidhau bādhite'nnādaya eva ye bhaktaśabdena samāsārthaparyāyāste gṛhreran(), na tu bhakataviśeṣavācino bhikṣādayaḥ. ākhyāgrahaṇe tu svarūpavidau bādhite bahuvacanena tadviśeṣāṇāṃ grahaṇaṃ sampadyate. tasmā idaṃ tadartham(). tacchabdena bhaktākhyānāmartho nirdiśyate. "bhikṣākaṃsaḥ" ityevamādayaḥ "caturthī tadarthārtha" 2.1.35 iti caturthīsamāsāḥ. nanu ca prakṛtivikṛtigrahaṇaṃ tatra codyate, na ceha prakṛtivikārabhāvaḥ? satyametat(); idameva tu vacanaṃ jñāpakam--bhaktākhyāyāṃ tādathryamātre caturthī samasyata iti.
"samaśanaṃ samāśaḥ" iti. "aśū bhojane" (dhā.pā.1523) [aśa bhojane--dhā.pā] ityasmāt? sampūrvādbhāve ghañ(). "kriyāmātramucyate" iti. mātraśabdena bhaktavyavacchedaṃ karoti. "atra pūrvapadamantodāttam()" iti. bhikṣāśabdaḥ "gurośca halaḥ" 3.3.103 iti bhikṣerapratyayaṃ kṛtvā vyutpādyate, śrāṇāśabdo'pi "śrai pāke" (dhā.pā.919) ityasmāt? ktapratyayam(). tena dvāvapi pratyayasvareṇāntodāttau. "bahuvrīhau prakṛtyā" 6.2.1 iti prakṛtibhāvenāntodāttādeva bhavataḥ. samāsasavarāpavādo yogaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents