Kāśikāvṛttī1: adhyakṣaśabde uttarapade vibhāṣā pūrvapadam ādyudāttaṃ bhavati. gavādyakṣaḥ,
gav See More
adhyakṣaśabde uttarapade vibhāṣā pūrvapadam ādyudāttaṃ bhavati. gavādyakṣaḥ,
gavādhyakṣaḥ. aśvādhyakṣaḥ, aśvādhyakṣaḥ.
Kāśikāvṛttī2: vibhāṣā adhyakṣe 6.2.67 adhyakṣaśabde uttarapade vibhāṣā pūrvapadam ādyudāttaṃ See More
vibhāṣā adhyakṣe 6.2.67 adhyakṣaśabde uttarapade vibhāṣā pūrvapadam ādyudāttaṃ bhavati. gavādyakṣaḥ, gavādhyakṣaḥ. aśvādhyakṣaḥ, aśvādhyakṣaḥ.
Nyāsa2: vibhāṣā'dhyakṣe. , 6.2.67 adhyakṣaśabdo'pi samāse yuktavācyeva, tatra pūrveṇa ni See More
vibhāṣā'dhyakṣe. , 6.2.67 adhyakṣaśabdo'pi samāse yuktavācyeva, tatra pūrveṇa nityamādyudāttatve prāpte vibhāṣeyamārabhyate. ādyudāttatvena mukte samāsāntodāttatvameva bhavati. gavāmadhyakṣa iti ṣaṣṭhīsamāsaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents