Kāśikāvṛttī1: gośabdaḥ pūrvapadaṃ sāda sādi sārathi ityeteṣu uttarapadeṣu prakṛtisvaraṃ bhavat See More
gośabdaḥ pūrvapadaṃ sāda sādi sārathi ityeteṣu uttarapadeṣu prakṛtisvaraṃ bhavati. goḥ
sādaḥ gosādaḥ. gāṃ sādayati iti vā gosādaḥ. goḥ sādiḥ gosādiḥ. gosārathiḥ.
Kāśikāvṛttī2: gauḥ sādasādisārathiṣu 6.2.41 gośabdaḥ pūrvapadaṃ sāda sādi sārathi ityeteṣu ut See More
gauḥ sādasādisārathiṣu 6.2.41 gośabdaḥ pūrvapadaṃ sāda sādi sārathi ityeteṣu uttarapadeṣu prakṛtisvaraṃ bhavati. goḥ sādaḥ gosādaḥ. gāṃ sādayati iti vā gosādaḥ. goḥ sādiḥ gosādiḥ. gosārathiḥ.
Nyāsa2: gauḥ sādasādisārathiṣu. , 6.2.41 "goḥ sādaḥ" ityanena vākyaśeṣeṇa gosā See More
gauḥ sādasādisārathiṣu. , 6.2.41 "goḥ sādaḥ" ityanena vākyaśeṣeṇa gosādaśabdasya ṣaṣṭhīsamāsatvaṃ darśayati. "gāṃ sādayatīti ca" [vā--kāśikā] iti. etenāpyupadasamāsatvam(); saverviśaraṇārthatvāt? gośabde karmaṇyupapade kṛte gosāda iti bhavati. gośabdaḥ "gamerḍos()" (da.u.2.11) [gamerḍoḥ--paṃ.u;da.u.] iti ḍospratyayāntatvāt? pratyayasavareṇāntodāttaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents