Kāśikāvṛttī1: pramāṇavācini tatpuruṣe samāse gādha lavaṇa ityetayoruttarapadayoḥ pūrvapadaṃ pr See More
pramāṇavācini tatpuruṣe samāse gādha lavaṇa ityetayoruttarapadayoḥ pūrvapadaṃ prakṛtisvaraṃ
bhavati. śambagādhamudakam. aritragādhamudakam. tatpramāṇam ityarthaḥ. golavaṇam. aśvalavaṇam.
aśvalavaṇam. yāvad gave dīyate tāvadityarthaḥ. ṣaṣṭhīsamāsā ete. tatra śamerbaniti
banpratyayāntatvāc chambaśabda ādyudāttaḥ. aritraśabdaḥ artilūdhūsū iti
itrapratyayānto madhyodāttaḥ. gośabdo ḍopratyayāntaḥ antodātaḥ. aśvaśabdo
aśūpruṣilaṭikaṇikhativiśibhyaḥ kvaniti kvanpratyayāntaḥ ādyudāttaḥ. pramāṇam
iyattāparicchedamātram iha draṣṭavyaṃ na punarāyāma eva. svaravyaṅgyaṃ ca
pramānaviśeṣaviṣayatvam eteṣām. pramāṇe iti kim? paramagādham. paramalavaṇam.
Kāśikāvṛttī2: gādhalavanayoḥ pramāṇe 6.2.4 pramāṇavācini tatpuruṣe samāse gādha lavaṇa ityeta See More
gādhalavanayoḥ pramāṇe 6.2.4 pramāṇavācini tatpuruṣe samāse gādha lavaṇa ityetayoruttarapadayoḥ pūrvapadaṃ prakṛtisvaraṃ bhavati. śambagādhamudakam. aritragādhamudakam. tatpramāṇam ityarthaḥ. golavaṇam. aśvalavaṇam. aśvalavaṇam. yāvad gave dīyate tāvadityarthaḥ. ṣaṣṭhīsamāsā ete. tatra śamerbaniti banpratyayāntatvāc chambaśabda ādyudāttaḥ. aritraśabdaḥ artilūdhūsū iti itrapratyayānto madhyodāttaḥ. gośabdo ḍopratyayāntaḥ antodātaḥ. aśvaśabdo aśūpruṣilaṭikaṇikhativiśibhyaḥ kvaniti kvanpratyayāntaḥ ādyudāttaḥ. pramāṇam iyattāparicchedamātram iha draṣṭavyaṃ na punarāyāma eva. svaravyaṅgyaṃ ca pramānaviśeṣaviṣayatvam eteṣām. pramāṇe iti kim? paramagādham. paramalavaṇam.
Nyāsa2: gādhalavaṇayoḥ pramāṇe. , 6.2.4 "śambagādham()" iti. gādhyata iti gādh See More
gādhalavaṇayoḥ pramāṇe. , 6.2.4 "śambagādham()" iti. gādhyata iti gādhaḥ, "gādhṛ "pratiṣṭhālipsayoḥ" (dhā.pā.4) [pratiṣṭhālipsayogrranthe ca--dhā.pā.] ardharcāditvāt? 2.4.31 pakṣe napuṃsakatvam(). "artilūdhūsū" iti. anena sūtraikadeśena "artilūdhūsūkhanasahacara itraḥ" 3.2.184 ityetatsūtramupalakṣyate. "madhyodāttaḥ" iti. pratyayasvareṇa. "aśūpruṣi" iti. "aśūpruṣilaṭikaṇighaṭiviśibhyaḥ kan()" (da.u.8.125) [aśūpruṣipluṣilaṭikaṭikaṇikhaṭiviśibhya) kvan()--da.u.] iti sūtramupalakṣayati. nanu cāyāmaḥ=pramāṇam(), "āyāmastu pramāṇaṃ syāt()" iti vacanāt(); na ca śambagādhamityādistatpuruṣaḥ pramāṇavācī, kiṃ tarhi, iyattāvācī? ityāha--"pramāṇam()" ityādi. iyato bhāva iyattā, sā paricchidyate yena sa iyattāparicchedaḥ, sa evātra pramāṇaṃ veditavyam(). na punarāyāma eva. tat? katham()? pramīyate'neneti pramāṇamiti kriyāśabdo'tra pramāṇaśabdo gṛhrate, na tu rūḍhiśabdaḥ; lakṣyānurodhāt(). tena yeneyattā paricchidyate tat? sarvaṃ pramāṇam(). "svaravyaṅgyaṃ ca" iti. asya svare yo'yaṃ prakṛtibhāvo vidhīyate tena vyaṅgyaṃ dyotyamityartha-. "eteṣām()" iti. śambagādhādīnām()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents