Kāśikāvṛttī1: chandasi visaye parādiḥ udātto bhavati bahulam. paraśabdena atra sakthaśabda eva See More
chandasi visaye parādiḥ udātto bhavati bahulam. paraśabdena atra sakthaśabda eva gṛhyate.
añjisaktham ālabheta. tvāṣṭrau lomaśasakthau. ṛjubāhuḥ. vākpatiḥ. citpatiḥ. parādiśca
prāntaśca pūrvāntaśca api dṛśyate. pūrvādayaśca dṛśyante vyatyayo bahulaṃ
smṛtaḥ. parādirudāhṛtaḥ. parāntaśca antodāttaprakaraṇe tricakrādīnāṃ
chandasyupasaṅkhyānam. tribandhureṇa trivṛtā rathena tricakreṇa. pūrvāntaḥ
pūrvapadāntodāttaprakaraṇe marudvṛddhādīnāṃ chandasyupasaṅkhyānam. marudvṛddhaḥ.
pūrvādiḥ pūrvapadādyudāttaprakaraṇe divodāsādīnāṃ chandasyupasaṅkhyānam. divodāsāya
samagāya te ityevam ādi sarvaṃ saṅgṛhītaṃ bhavati. iti kāśikāyāṃ vṛttau ṣaṣṭhādhyāyasya
dvitīyaḥ pādaḥ. ṣaṣṭhādhyāyasya tṛtīyaḥ pādaḥ.
Kāśikāvṛttī2: parādiś chandasi bahulam 6.2.199 chandasi visaye parādiḥ udātto bhavati bahulam See More
parādiś chandasi bahulam 6.2.199 chandasi visaye parādiḥ udātto bhavati bahulam. paraśabdena atra sakthaśabda eva gṛhyate. añjisaktham ālabheta. tvāṣṭrau lomaśasakthau. ṛjubāhuḥ. vākpatiḥ. citpatiḥ. parādiśca prāntaśca pūrvāntaśca api dṛśyate. pūrvādayaśca dṛśyante vyatyayo bahulaṃ smṛtaḥ. parādirudāhṛtaḥ. parāntaśca antodāttaprakaraṇe tricakrādīnāṃ chandasyupasaṅkhyānam. tribandhureṇa trivṛtā rathena tricakreṇa. pūrvāntaḥ pūrvapadāntodāttaprakaraṇe marudvṛddhādīnāṃ chandasyupasaṅkhyānam. marudvṛddhaḥ. pūrvādiḥ pūrvapadādyudāttaprakaraṇe divodāsādīnāṃ chandasyupasaṅkhyānam. divodāsāya samagāya te ityevam ādi sarvaṃ saṅgṛhītaṃ bhavati. iti kāśikāyāṃ vṛttau ṣaṣṭhādhyāyasya dvitīyaḥ pādaḥ. ṣaṣṭhādhyāyasya tṛtīyaḥ pādaḥ.
Nyāsa2: parādiśchandasi bahulam?. , 6.2.198 "paraśabdenātra sakthaśabda eva gahrate See More
parādiśchandasi bahulam?. , 6.2.198 "paraśabdenātra sakthaśabda eva gahrate" iti. pratyasatteḥ, sa hi pūrvasūtre sannihitatvāt? pratyāsannaḥ. yadyevum(), paraśabdagrahaṇamanarthakam(), sakthaśabda eva hratrānuvarttiṣyate? naitadasti; bahuvrīhigrahaṇapyatrānuvartata iti tasyāpyādyudāttatvamāśaṅkyeta. "añjisaktham()" iti. añjiśabdaḥ prātipadikasvareṇāntodāttaḥ. athāpyañjaśabdāgmatvartha iniḥ kriyate, evamapyantodātta eva. "lomaśasaktham()" iti. "lomādipāmādipicchādibhyaḥ śanelacaḥ" 5.2.99 iti śapratyayāntattvāllomaśaśabdo'ntodāttaḥ. "ṛjubāhuḥ" iti. "kubhrraśca" (da.u.1.107) ityadhikṛtya "arjidaśikamyamipaśibādhāmṛjipasitugdhugdīṃrghahakārāśca" (da.u.1.112) iti kupratyayāntau ṛjubāhuśabdau. tenāntodāttau. "vākpatiścitpattiḥ" iti. ṣaṣṭhīsamāsāvetau. atrottarapadamādyudāttaṃ bhavati; bahulagrahaṇāt(). vibhāṣāgrahaṇe hi prakṛte bahulagrahaṇena yat? sidhyati taddarśanārthamupanyastaḥ.
"vyatyayo bahulaṃ tataḥ" iti. yata evaṃ bahulagrahaṇenānena kārya sidhyati, tena vyatyayo bahulaṃ bhavati. nanu ca pūrvameva svarāṇāṃ vyatyayo vihitaḥ? satyametat(); tasyaiva tu prapañco'yam(). "parādirudāhmataḥ" iti. vākpatiścitpattiriti. atra ca paragrahaṇenottarapadamuktam(). "antodāttaprakaraṇe" iti. "antaḥ" "thāthaghañktājabitrakāṇām()" 6.2.44 ityādau. "pūrvapadāntodāttaprakaraṇe" iti. "antaḥ" 6.2.92, "sarvaṃ guṇakātrsanye 6.2.93 ityādau.
"pūrvapadādyudāttaprakaraṇe" iti. ādirudāttaḥ--"saptamīhāriṇau dhamya'haraṇe" 6.2.65 ityādau. "evamādi sarva saṃgṛhītaṃ bhavati" iti. bahulagrahaṇena. yatastena vibhāṣāgrahaṇe prakṛte bahulagrahaṇaṃ kṛtamityabhiprāyaḥ. tricakrādīnāṃ pūrvameva pūrvottarapadasvara ukta iti punariha nocyate॥
iti bodhisattvadeśīyācārya śrījinendrabuddhipādaviracitāyāṃ
kāśikāvivaraṇapañjikāyāṃ ṣaṣṭhādhyāyasya
dvitīyaḥ pādaḥ॥
- - -
atha ṣaṣṭho'dhyāyaḥ
tṛtīyaḥ pādaḥ
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents