Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परादिश्छन्दसि बहुलम् parādiśchandasi bahulam
Individual Word Components: parādiḥ chandasi bahulam
Sūtra with anuvṛtti words: parādiḥ chandasi bahulam uttarapadasya (6.2.111), antaḥ (6.2.143)
Type of Rule: vidhi
Preceding adhikāra rule:6.2.143 (1antaḥ)

Description:

The first syllable of the second member is diversely acute, in the Veda. Source: Aṣṭādhyāyī 2.0

In the domain of Chándas the initial syllable of the final member (pár-ā-di-ḥ) [bears the udātta accent 64] variously (bahulá-m). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.2.111, 6.2.143, 6.2.198

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:atyalpam idam ucyate |
2/5:parādiḥ ca parāntaḥ ca pūrvāntaḥ ca dṛśyate |pūrvādayaḥ ca vidyante |*
3/5:vyatayaḥ bahulam smṛtaḥ |*
4/5:antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam |*
5/5:antodāttaprakaraṇe tricakrādīnām chandasi upasaṅkhyānam kartavyam : tricakreṇa tribandhureṇa trivṛtā rathena |
See More


Kielhorn/Abhyankar (III,140.8-13) Rohatak (IV,579-580)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: chandasi visaye parādiḥ udātto bhavati bahulam. paraśabdena atra sakthabda eva   See More

Kāśikāvṛttī2: parādiś chandasi bahulam 6.2.199 chandasi visaye parādiḥ udātto bhavati bahulam   See More

Nyāsa2: parādiśchandasi bahulam?. , 6.2.198 "paraśabdenātra sakthaśabda eva gahrate   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions