Kāśikāvṛttī1: saktham iti kṛtasamāsāntaḥ sakthiśabdo 'tra gṛhyate. saḥ akrāntāt paro vibhāṣā
a See More
saktham iti kṛtasamāsāntaḥ sakthiśabdo 'tra gṛhyate. saḥ akrāntāt paro vibhāṣā
antodātto bhavati. gaurasakthaḥ, gaurasakthaḥ. ślakṣṇasakthaḥ, ślakṣṇasakthaḥ.
akrāntātiti kim? cakraskthaḥ. ṣacaścitvān nityam antodāttatvaṃ bhavati.
Kāśikāvṛttī2: sakthaṃ ca akrāntāt 6.2.198 saktham iti kṛtasamāsāntaḥ sakthiśabdo 'tra gṛhyate See More
sakthaṃ ca akrāntāt 6.2.198 saktham iti kṛtasamāsāntaḥ sakthiśabdo 'tra gṛhyate. saḥ akrāntāt paro vibhāṣā antodātto bhavati. gaurasakthaḥ, gaurasakthaḥ. ślakṣṇasakthaḥ, ślakṣṇasakthaḥ. akrāntātiti kim? cakraskthaḥ. ṣacaścitvān nityam antodāttatvaṃ bhavati.
Nyāsa2: sakthaṃ cākrāntāt?. , 6.2.197 "sakthamiti" iti. "bahuvrīhau sakth See More
sakthaṃ cākrāntāt?. , 6.2.197 "sakthamiti" iti. "bahuvrīhau sakthyakṣṇoḥ svāṅgāt? ṣac()" (5.4.113) ityanena ṣac? samāsānto yasya sa sakyiśabdo'tra gṛhrate. "akrāntāt()" iti. kraśabdo anto yasya saḥ krāntaḥ. na krānto'krāntaḥ. "gaurasakyaḥ" iti. gauraśabdaḥ prajñādyaṇantatvādantodāttaḥ. "ślakṣṇasakthaḥ" iti. "kṛtyaśūbhyāṃ ksnaḥ" (da.u.5.49) iti prakṛte "śliṣeraccopadhāyāḥ" (da.u.5.51) ksnapratyayāntaḥ ślakṣmaśabdaḥ. tenāntodāttaḥ.
"cakrasakthaḥ" iti. "karoteḥ kin? dve ca" (da.u.8.103) ["karotedrve ca"--da.u.] iti cakraśabda ādyudāttaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents