Kāśikāvṛttī1: utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati. utkrāntaḥ pucchātutpucchaḥ, See More
utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati. utkrāntaḥ pucchātutpucchaḥ,
utpucchaḥ. yadā tu pucchamudasyati utpucchayati, utpuccayateracutpucchaḥ, tadā
thāthādisūtreṇa nityam antodāttatve prāpte vikalpo 'yam iti seyam ubhayatra
vibhāṣa bhavati. tatpuruṣe ityeva udastaṃ puccham asya utpucchaḥ.
Kāśikāvṛttī2: vibhāṣā utpucche 6.2.196 utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati. u See More
vibhāṣā utpucche 6.2.196 utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati. utkrāntaḥ pucchātutpucchaḥ, utpucchaḥ. yadā tu pucchamudasyati utpucchayati, utpuccayateracutpucchaḥ, tadā thāthādisūtreṇa nityam antodāttatve prāpte vikalpo 'yam iti seyam ubhayatra vibhāṣa bhavati. tatpuruṣe ityeva udastaṃ puccham asya utpucchaḥ.
Nyāsa2: vibhāṣotpucche. , 6.2.195 "utpucchaḥ" iti. pucchaśabdaḥ "nabviṣay See More
vibhāṣotpucche. , 6.2.195 "utpucchaḥ" iti. pucchaśabdaḥ "nabviṣayasya" (phi.sū.2.26) ityādyudāttaḥ.
"seyamubhayatra vibhāṣā bhavati" iti. yadotpucchaśabdo'cpratyayānto na bhavati tadā samāsāntodāttatvam(). yadā samāsāntodāttatvāpavādaḥ "tatpuruṣe tulyārtha" 6.2.2 ityādinā pūrvapadasyāvyayasya prakṛtisvaraḥ, tadā tenāprāptesminnantodāttatve vibhāṣeyam(). yadā tu pucchamudasyatītyasyārthasya vivakṣāyāṃ "pucchabhāṇḍacīvarāṇṇiṅ()" 3.1.20 ti ṇiṅaṃ vidāya tadantādutpucchayateḥ pacādyaci kṛte utpuccha ityetacchapabdarūpaṃ bhavati, tadā thāthādisvareṇa 6.2.143 nityamantodāttatve prāpte'yaṃ vikalpaḥ. tena prāpte vibhāṣeyam().
"udastaṃ pucchamasyotpacchaḥ" iti. bahuvrīhiprakṛtisvara eva bhavati॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents