Kāśikāvṛttī1: suśabdāt paramuttarapadaṃ tatpuruṣe samāse 'ntodāttaṃ bhavati avakṣepaṇe gamyamā See More
suśabdāt paramuttarapadaṃ tatpuruṣe samāse 'ntodāttaṃ bhavati avakṣepaṇe gamyamāne.
avakṣepaṇaṃ nindā. iha khalu idānīṃ susthaṇḍile susphigābhyāṃ supratyavasitaḥ.
suśabdo 'tra pūjāyām eva. vākyārthas tu avakṣepaṇamasūyayā, tathā abhidhānāt. soḥ iti
kim? kubrāhmaṇaḥ. avakṣepaṇe iti kim? śobhaneṣu tṛṇeṣu sutṛṇeṣu.
Kāśikāvṛttī2: soravakṣepaṇe 6.2.195 suśabdāt paramuttarapadaṃ tatpuruṣe samāse 'ntodāttaṃ bha See More
soravakṣepaṇe 6.2.195 suśabdāt paramuttarapadaṃ tatpuruṣe samāse 'ntodāttaṃ bhavati avakṣepaṇe gamyamāne. avakṣepaṇaṃ nindā. iha khalu idānīṃ susthaṇḍile susphigābhyāṃ supratyavasitaḥ. suśabdo 'tra pūjāyām eva. vākyārthas tu avakṣepaṇamasūyayā, tathā abhidhānāt. soḥ iti kim? kubrāhmaṇaḥ. avakṣepaṇe iti kim? śobhaneṣu tṛṇeṣu sutṛṇeṣu.
Nyāsa2: soravakṣepaṇe. , 6.2.194 "susthaṇḍilaḥ" iti. sthānaṃ sthiramasminniti See More
soravakṣepaṇe. , 6.2.194 "susthaṇḍilaḥ" iti. sthānaṃ sthiramasminniti sthaṇḍilam(). pṛṣodarāditvādādyudāttaḥ. "susphigābhyām()" iti. sphigaśabdaḥ ādyudāttaḥ. "supratyavasitaḥ" iti. pratyavasitaśabdasthāthādi6.2.143svareṇāntodāttaḥ. nanu ca suśabdenāpi saha samāse kṛte thāthādisvareṇaivāntodāttatvaṃ bhaviṣyati, tat? kimarthamudāhmatam()? evaṃ manyate--satyanyārthe'syārambhe paratvādanenaivātrāpyantodāttatvaṃ yuktamiti. yadi suśabdo'tra pūjāyāmeva vartate, avakṣepaṇaṃ tarhi kasyārthaḥ? ityāha--"vākyārthastvavakṣepaṇam()" iti. atraiva kāraṇamāha--"asūṇyā tathābhidhānāt()" iti. iha khalvidānīṃ "assva susthaṇḍilaḥ" ityevamprakāraṃ vākyaṃ yasmādasūyayā prayujyate, tasmādvākyārthasyaivāvakṣepaṇam(). "sutṛṇeṣu" iti. atra guṇodbhāvanecchayābhidhānam(), nāsūyayā. tenāvakṣepaṇaṃ nāsti, pūjaiva tu vidyate॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents