Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अभेर्मुखम् abhermukham
Individual Word Components: abheḥ mukham
Sūtra with anuvṛtti words: abheḥ mukham uttarapadasya (6.2.111), antaḥ (6.2.143), upasargāt (6.2.177)
Type of Rule: vidhi
Preceding adhikāra rule:6.2.143 (1antaḥ)

Description:

The word ((mukha)) has acute on the final when preceded by ((abhi))|| Source: Aṣṭādhyāyī 2.0

[In a compound 178 the final syllable 143 of the last member 111] °-múkha- `face' [bears the udātta accent 64 when co-occurring after 1.1.67 the preverb 177] = abhí-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.2.64, 6.2.111, 6.2.143, 6.2.177

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:kimartham idam ucyate na upasargāt svāṅgam dhruvam iti eva siddham |
2/6:abheḥ mukham apāt ca adhruvārtham |*
3/6:adhruvārthaḥ ayam ārambhaḥ |
4/6:abhuvrīhyartham vā |*
5/6:atha vā bahuvrīheḥ iti vartate |
See More


Kielhorn/Abhyankar (III,138.14-18) Rohatak (IV,576)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: abheruttaraṃ mukham antodāttaṃ bhavati. abhimukhaḥ. bahuvrīhirayam prādisaso v   See More

Kāśikāvṛttī2: abher mukham 6.2.185 abheruttaraṃ mukham antodāttaṃ bhavati. abhimukhaḥ. bahuvr   See More

Nyāsa2: abhermukham?. , 6.2.184 "abhimukhaḥ" iti. mukhaśabda uktasvaraḥ. abh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions