Kāśikāvṛttī1: abheruttaraṃ mukham antodāttaṃ bhavati. abhimukhaḥ. bahuvrīhirayam prādisamāso v See More
abheruttaraṃ mukham antodāttaṃ bhavati. abhimukhaḥ. bahuvrīhirayam prādisamāso vā.
avyayībhāve tu samāsāntodāttatvena eva siddham. upasargāt svāṅgam 6-2-177
iti siddhe vacanam abahuvrīhyartham adhruvārtham asvāṅgārthaṃ ca. abhimukhā śālā.
Kāśikāvṛttī2: abher mukham 6.2.185 abheruttaraṃ mukham antodāttaṃ bhavati. abhimukhaḥ. bahuvr See More
abher mukham 6.2.185 abheruttaraṃ mukham antodāttaṃ bhavati. abhimukhaḥ. bahuvrīhirayam prādisamāso vā. avyayībhāve tu samāsāntodāttatvena eva siddham. upasargāt svāṅgam 6.2.176 iti siddhe vacanam abahuvrīhyartham adhruvārtham asvāṅgārthaṃ ca. abhimukhā śālā.
Nyāsa2: abhermukham?. , 6.2.184 "abhimukhaḥ" iti. mukhaśabda uktasvaraḥ. abhiś See More
abhermukham?. , 6.2.184 "abhimukhaḥ" iti. mukhaśabda uktasvaraḥ. abhiśabdo'ntodāttaḥ. "bahuvrīhirayam()"
ityādi. yadā bahuvrīhistadā--abhigataṃ mukhamaneneti vigrahaḥ. yadā tu prādisamāsastadā abhigato mukham(), abhigato vā mukheneti. kasmādayamavyayībhāvo na bhavati? ityāha--"avyayībāve tu" ityādi.
"vacanamidamabahuvrīhrartham()" iti. yadā mukhaṃ dhruvaṃ bhavati tadā'dhruvārtham(), asvāṅgārtha ceti. adhruvamasvāṅgañca mukhaṃ bahuvrīhāvapi yadā bhavati. "abhimukhā śālā" iti. abhigataṃ mukhaṃ yasyā iti bahuvrīhiḥ. atra "upasargāt? svāṅgam()" 6.2.176 iti na sidhyati; mukhaśabdasyāsvāṅgavācitvāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents