Kāśikāvṛttī1: jātaśabde uttarapade vā anta udātto bhavati bahuvrīhau samāse jātikālasukhādibhy See More
jātaśabde uttarapade vā anta udātto bhavati bahuvrīhau samāse jātikālasukhādibhyaḥ.
dantajātaḥ, dantajātaḥ. stanajātaḥ, stanajātaḥ. kālāt māsajātaḥ, māsajātaḥ. saṃvatsarajātaḥ,
saṃvatsarajātaḥ. sukhādibhyaḥ sukhajātaḥ, sukhajātaḥ. duḥkhajātaḥ, duḥkhajātaḥ.
Kāśikāvṛttī2: vā jāte 6.2.171 jātaśabde uttarapade vā anta udātto bhavati bahuvrīhau samāse j See More
vā jāte 6.2.171 jātaśabde uttarapade vā anta udātto bhavati bahuvrīhau samāse jātikālasukhādibhyaḥ. dantajātaḥ, dantajātaḥ. stanajātaḥ, stanajātaḥ. kālāt māsajātaḥ, māsajātaḥ. saṃvatsarajātaḥ, saṃvatsarajātaḥ. sukhādibhyaḥ sukhajātaḥ, sukhajātaḥ. duḥkhajātaḥ, duḥkhajātaḥ.
Nyāsa2: vā jāte. , 6.2.170 jātaśabdo'pi ktānta iti tasyāpi jātyādibhyaḥ parasya pūrveṇa See More
vā jāte. , 6.2.170 jātaśabdo'pi ktānta iti tasyāpi jātyādibhyaḥ parasya pūrveṇa nityamantodāttatve vikalpo'yamucyate. "dantajātaḥ" iti. "hasimṛgriṇvamidami"(da.u.6.7) ityādinā tan()--dantaḥ. tenāyamādyudāttaḥ. "stanajātaḥ" iti. stanaśabda uktasvaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents