Grammatical Sūtra: नाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः nāvyayadikśabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ Individual Word Components: na avyayadikśabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ Sūtra with anuvṛtti words: na avyayadikśabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ uttarapadasya (6.2.111), antaḥ (6.2.143), bahuvrīhau (6.2.162), mukham (6.2.167), svāṅgam (6.2.167) Type of Rule: pratiṣedha Preceding adhikāra rule:6.2.143 (1antaḥ)
Description:
In a Bahuvrûhi, the acute does not fall on such ((mukha)) denoting a real mouth, when it comes after an Indeclinable, and a name of a direction, or after ((go)), ((mahat)), ((sthūla)), ((muṣṭi)), ((pṛthu)) and ((vatsa))|| Source: Aṣṭādhyāyī 2.0