Kāśikāvṛttī1: akrośe gamyamāne nañaḥ param uttarapadaṃ saṃjñāyāṃ vartamānam antodāttaṃ bhavati See More
akrośe gamyamāne nañaḥ param uttarapadaṃ saṃjñāyāṃ vartamānam antodāttaṃ bhavati.
adevadattaḥ. ayajñadattaḥ. aviṣṇumitraḥ.
Kāśikāvṛttī2: saṃjñāyām 6.2.159 akrośe gamyamāne nañaḥ param uttarapadaṃ saṃjñāyāṃ vartamānam See More
saṃjñāyām 6.2.159 akrośe gamyamāne nañaḥ param uttarapadaṃ saṃjñāyāṃ vartamānam antodāttaṃ bhavati. adevadattaḥ. ayajñadattaḥ. aviṣṇumitraḥ.
Nyāsa2: saṃjñāyām?. , 6.2.158 "adevadatto'pajñadattaḥ" iti. devadattayajñadatt See More
saṃjñāyām?. , 6.2.158 "adevadatto'pajñadattaḥ" iti. devadattayajñadattaśabdāvantodāttau. prātipadikasvareṇa. yo devadattaḥ san? tat? kārya na karoti sa evamākruśyate. evaṃ "aviṣṇumittraḥ" ityatrāpi veditavyam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents