Kāśikāvṛttī1: ākrośe ca gamyamāne nañaḥ uttaramackāntam antodāttaṃ bhavati. apaco 'yaṃ jālnama See More
ākrośe ca gamyamāne nañaḥ uttaramackāntam antodāttaṃ bhavati. apaco 'yaṃ jālnamaḥ apaṭho
'yaṃ jālmaḥ. paktuṃ paṭhituṃ śakto 'pyevam ākruśyate. avikṣipaḥ. avilikhaḥ.
Kāśikāvṛttī2: ākrośe ca 6.2.158 ākrośe ca gamyamāne nañaḥ uttaramackāntam antodāttaṃ bhavati. See More
ākrośe ca 6.2.158 ākrośe ca gamyamāne nañaḥ uttaramackāntam antodāttaṃ bhavati. apaco 'yaṃ jālnamaḥ apaṭho 'yaṃ jālmaḥ. paktuṃ paṭhituṃ śakto 'pyevam ākruśyate. avikṣipaḥ. avilikhaḥ.
Nyāsa2: ākrośe ca. , 6.2.157 atrākrośe doṣavacanamākrośaḥ. agamyamānāyāmapyaśaktau yathā See More
ākrośe ca. , 6.2.157 atrākrośe doṣavacanamākrośaḥ. agamyamānāyāmapyaśaktau yathā syāditi vacanam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents