Grammatical Sūtra: मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ
Individual Word Components: manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ Sūtra with anuvṛtti words: manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ uttarapadasya (6.2.111 ), antaḥ (6.2.143 ), kārakāt (6.2.148 ) Type of Rule: vidhiPreceding adhikāra rule: 6.2.143 (1antaḥ)
Description:
The words ending in ((man)) or ((ktin)) affixes, and the words ((vyākhyāna)), ((śayana)), ((āsana)), ((sthāna)) and ((krīta)) as well as ((yājaka)) &c, have acute on the final, when at the end of a compound, preceded by a kâraka word. Source: Aṣṭādhyāyī 2.0
[The final syllable 143 of the last member of a compound 111 ending in 1.1.72] °-man-, °KtiN- and [the nominal stems 4.1.1] °-vy-ā-khyā-na- `explanation, commentary', °-śáy-ana `lying down'; °-ās-ana- `sitting down', °-sthā-na- `place' and the word-class beginning with °-yāj-aka- `sacrificer' and °-krī-tá- `bought' [bears the udātta accent when co-occurring after 1.1.67 a kāraka 148]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Commentaries:
Kāśikāvṛttī1 : mannantaṃ ktinnantaṃ vyākhyāna śayana sthāna ityetāni yājakādayaḥ krītaś ab da śc a
See More
mannantaṃ ktinnantaṃ vyākhyāna śayana sthāna ityetāni yājakādayaḥ krītaśabdaśca
uttarapadam anatodāttaṃ bhavati. man rathavartma. śakaṭavartma. ktin pāṇinikṛtiḥ.
āpiśalikṛtiḥ. vyākhyāna ṛgayanavyākhyānam. chandovyākhyānam. śayana rājaśayanam.
brāhmaṇaśayanam. āsana rājāsanam. brāhmaṇāsanam. sthāna gosthānam. aśvasthānam.
yājakādiḥ brāhmaṇayājakaḥ. kṣatriyayājakaḥ. brāhmaṇapūjakaḥ. kṣatriyapūjakaḥ. yājakādayo
ye yājakadibhiśca 2-2-9 iti ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva iha gṛhyante. krīta
gotrītaḥ. aśvakrītaḥ. kṛtsvarāpavādo 'yaṃ yogaḥ. krītaśabde tu tṛtīyā karmaṇi
6-2-48 ityasya apavādaḥ. vyākhyānaśayanāsanasthānānām abhāvakarmārthaṃ grahaṇam.
kārakātityeva, prakṛtiḥ. prahṛtiḥ.
Kāśikāvṛttī2 : manktinvyākhyānaśayanā'sanasthānayājakā'dikrītāḥ 6.2.151 mannantaṃ ktin na nt aṃ v See More
manktinvyākhyānaśayanā'sanasthānayājakā'dikrītāḥ 6.2.151 mannantaṃ ktinnantaṃ vyākhyāna śayana sthāna ityetāni yājakādayaḥ krītaśabdaśca uttarapadam anatodāttaṃ bhavati. man rathavartma. śakaṭavartma. ktin pāṇinikṛtiḥ. āpiśalikṛtiḥ. vyākhyāna ṛgayanavyākhyānam. chandovyākhyānam. śayana rājaśayanam. brāhmaṇaśayanam. āsana rājāsanam. brāhmaṇāsanam. sthāna gosthānam. aśvasthānam. yājakādiḥ brāhmaṇayājakaḥ. kṣatriyayājakaḥ. brāhmaṇapūjakaḥ. kṣatriyapūjakaḥ. yājakādayo ye yājakadibhiśca 2.2.9 iti ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva iha gṛhyante. krīta gotrītaḥ. aśvakrītaḥ. kṛtsvarāpavādo 'yaṃ yogaḥ. krītaśabde tu tṛtīyā karmaṇi 6.2.48 ityasya apavādaḥ. vyākhyānaśayanāsanasthānānām abhāvakarmārthaṃ grahaṇam. kārakātityeva, prakṛtiḥ. prahṛtiḥ.
Nyāsa2 : manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ. , 6.2.150 manktinniti pr at ya ya gr See More
manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ. , 6.2.150 manktinniti pratyayagrahaṇam(). tatra pratyayagrahaṇaparibhāṣayā (pu.pa.vṛ.44) tadavatasya grahaṇaṃ vijñāyate, ityāha--"mannantaṃ ktinnantañca" iti. rathavatrmetyādayaḥ ṣaṣṭhīsamāsāḥ. rathaśabdaḥ kthanpratyayānta ādyudātta ityuktam(). "vṛtu vartane" (dhā.pā.748) ityasmānmanin(). tena vatrmaśabda ādyudāttaḥ. śakaṭaśabdaḥ payaḥśabdaśca nittvādādyudāttaḥ. pāṇinyāpiśaliśabdāviñantatvāt(). kṛtiśabdo'pi ktinnantatvāt(). karaṇasādhanaścāyaṃ vyākhyānaśabdo lyuṅantaḥ. kṛtsvareṇa madhyodāttaḥ. chandaḥśabdaḥ "sarvadhātubyo'sun()" (paṃ.u.4.188) ["asan()" ityeva sūtram()--da.u.] iti pratyayagrahaṇam(). tatra kṛte "canderādeśca cchaḥ" (paṃ u.4.218) ityasunpratyayāntatvādādyudāttaḥ. ayantyanenetyayanam(), ṛcāmayanam(). ṛcāmiti karṇi ṣaṣṭhī. ṛgayanaśabdaḥ kṛtsvareṇa madyodāttaḥ. "rājaśayanam()" ityādi. serate'sminniti śayanam(), āsate'sminnityāsanam? tābhyāṃ rājabrāāhṛṇaśabdayoḥ ṣaṣṭhīsamāsaḥ. rājabrāāhṛṇaśabdābuktasvarau. śayanāsanaśabdau litsvareṇādyudāttau. atra kṛdyogalakṣaṇā pūrvavadeva katrtari ṣaṣṭhī. evaṃ "gosthānama()āsthānam()" ityatrāpi. gavā()āśabdāvuktasvarau. tiṣṭhatyasminniti sthānam(), litsvareṇādyudāttam(). "brāāhṛṇayājyaḥ" ityādau kṛdyogalakṣaṇā karmaṇi ṣaṣṭhī. yājakādiṣu ye ṇvulantāḥ paṭha()nte, teṣu ye'nupasargāḥ--yājakapūjakasnāpakā iti, ta ādyudāttaḥ. ye tu sopasargāḥ--pariveṣakādhyāpakodvatrtakotsādakā iti, te kṛtsvareṇa madhyodāttāḥ. hotabhartṛśabdo tṛnnantau prayojayataḥ. yau tu tṛjantau tayoḥ kṛtsvareṇāntodāttvaṃ siddham(). "gokrītaḥ, a()ākrītaḥ" ityādi. "kartṛkaraṇe kṛtā 2.1.31 iti samāsāvetau. krītaśabdaḥ pratyayasvareṇāntodāttaḥ.
"kṛtsvarāpavādo yogaḥ" iti. krītaśabdādanyeṣu manktitanvyākhyānādiṣu. krītaśabde tu "tṛtīyā karmaṇa" 6.2.48 ityasyeti pūrvapadaprakṛtisvarasya.
"vyākhyānaśayanāsanasthānānāmabhāvakarmārtha grahaṇam()" iti. bhāvakarmavacanasyānantasya "ano bhāvakarmavacanaḥ" 6.2.149 ityanenaiva siddhatvāt(). "prakṛtiḥ, prahmatiḥ" iti. atra "tulyārtha" 6.2.2 ityādinā pūravapadasya prakṛtisvaratvameva bhavati. gatisamāsāvetau॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications