Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कारकाद्दत्तश्रुतयोरेवाशिषि kārakāddattaśrutayorevāśiṣi
Individual Word Components: kārakāt dattaśrutayoḥ eva āśiṣi
Sūtra with anuvṛtti words: kārakāt dattaśrutayoḥ eva āśiṣi uttarapadasya (6.2.111), antaḥ (6.2.143), ktaḥ (6.2.145), saṃjñāyām (6.2.146)
Type of Rule: niyama
Preceding adhikāra rule:6.2.143 (1antaḥ)

Description:

The final of Part Participles ((datta)) and ((kṣuta)) alone has acute, in a compound denoting a Name and a benediction, the preceding word being a word standing in close relation to an action (kâraka). Source: Aṣṭādhyāyī 2.0

[The final syllable 143 of the last member of a compound 111 ending in 1.1.72 the affix 3.1.1 Ktá 145 consisting of] °-da-t-tá- `given' and °-śru-tá `heard' only (evá) [bears the udātta accent 64 to denote a name 146] when expressing benediction (āśíṣ-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.2.64, 6.2.111, 6.2.143, 6.2.145, 6.2.146

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ |*
2/9:kārakāt dattaśrutayoḥ anāśiṣi pratiṣedhaḥ vaktavyaḥ |
3/9:anāhataḥ nadati devadattaḥ |
4/9:siddham tu ubhayaniyamāt |*
5/9:siddham etat |
See More


Kielhorn/Abhyankar (III,137.6-10) Rohatak (IV,573)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: saṃjñāyām iti vartate, ktaḥ iti ca. saṃjñāyāṃ viṣaye āśiṣi gamyamānāyāradu   See More

Kāśikāvṛttī2: kārakād dattaśrutayoreva āśiṣi 6.2.148 saṃjñāyām iti vartate, ktaḥ iti ca. saṃj   See More

Nyāsa2: varcaske'vaskaraḥ. , 6.2.147 "kutsitaṃ varcaḥ varcaskam()" iti. "   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions