Kāśikāvṛttī1: su ityetasmādupamānāc ca paraṃ ktāntam uttarapadam antodāttaṃ bhavati. sukṛtam.
See More
su ityetasmādupamānāc ca paraṃ ktāntam uttarapadam antodāttaṃ bhavati. sukṛtam.
subhuktam. supītam. upamānāt vṛkāvaluptam. śaśaplutam. siṃhavinarditam. suśabdāt
gatiranantaraḥ 6-2-49) iti prāpte upamānā dapi tṛtīyā karmaṇi (*6,2.48 ityayam
apavādaḥ. gatikārakopapadātityeva, sustutaṃ bhavatā.
Kāśikāvṛttī2: sūpamānāt ktaḥ 6.2.145 su ityetasmādupamānāc ca paraṃ ktāntam uttarapadam antod See More
sūpamānāt ktaḥ 6.2.145 su ityetasmādupamānāc ca paraṃ ktāntam uttarapadam antodāttaṃ bhavati. sukṛtam. subhuktam. supītam. upamānāt vṛkāvaluptam. śaśaplutam. siṃhavinarditam. suśabdāt gatiranantaraḥ 6.2.49 iti prāpte upamānā dapi tṛtīyā karmaṇi 6.2.48 ityayam apavādaḥ. gatikārakopapadātityeva, sustutaṃ bhavatā.
Nyāsa2: sūpamānāt? ktaḥ. , 6.2.144 "supītam()" iti. "ghumāsthā" 6.4. See More
sūpamānāt? ktaḥ. , 6.2.144 "supītam()" iti. "ghumāsthā" 6.4.66 ityādisūtreṇettvam(). "vṛkāvaluptam()" iti. "luplṛcchedane" (dhā.pā.1431). "śaśaplutam()" iti. "cyuṅ jayuṅ? pruṅ? pluṅ? gatau" (dhā.pā.955,956,957,958). "siṃhavinarditam()" iti. "narda śabde" (dhā.pā.56) sarvatra "kartṛkaraṇe kṛtā bahalam()" 2.1.31 iti samāsaḥ. vṛkairivāvaplutamityādirvigrahaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents