Kāśikāvṛttī1: prakṛtyā iti vartate. vanaspatyādiṣu samāseṣu ubhe pūrvottarapade yugapat
prakṛt See More
prakṛtyā iti vartate. vanaspatyādiṣu samāseṣu ubhe pūrvottarapade yugapat
prakṛtisvare bhavataḥ. vanaspatiḥ. vanapatiśabdāvādyudāttau, pāraskaraprabhṛtitvāt suṭ.
bṛhaspatiḥ. bṛhatāṃ patiḥ. tadbṛhatoḥ karapatyoścoradevatayoḥ suṭ talopaśca iti suṭ
takāralopaśca. bṛhadityetadantodāttaṃ nipātayanti. tasya kecidādyudāttatvaṃ
varṇayanti. śacīpatiḥ. śacīśabdaḥ kṛdikārādaktinaḥ iti ṅīṣantatvādantodāttaḥ. kecit
tu śārṅgaravādisu paṭhanti teṣām ādyudāttaḥ. tanūnapāt. tanoterauṇādikaḥ ūpratyayaḥ,
tena tanūśabdo 'ntodāttaḥ. na pāti na pālayati vā napāt kvibantaḥ. nabhrāṇnapād
6-3-75 ityādinā ādyudātto nipātitaḥ. tanvā napāt tanūnapāt. narāśaṃsaḥ. narā
asmināsīnāḥ śaṃsanti, narā evaṃ śaṃsanti iti vā narāśaṃsaḥ. nṛ\u0304 naye. abanto
naraśabdaḥ ādyudāttaḥ. śaṃsaśabdo 'pi ghañantaḥ. anyeṣām api dṛśyate 6-3-167 iti
dīrghatvam. śunaḥśepaḥ. śuna itva śepaḥ asya iti bahuvrīhiḥ. tatra
śepapucchalāṅgūleṣu śunaḥ saṃjñāyām 6-3-21 iti ṣaṣṭhyā aluk.
ubhāvādyudāttau. śaṇḍāmarkau. śaṇḍamarkaśabdau ghañantatvādādyudāttau. tayor
dvandve anyeṣām api dṛśyate 6-3-167 iti dīrghatvam. tṛṣṇāvarūtrī.
tṛṣṇāśabda ādyudāttaḥ. varūtrīśabdo grasitādisūtre nipātito 'ntodāttaḥ. tatra
dvandve dīrghatvaṃ pūrvavat. bambāviśvavayasau. bambaśabdo 'ntodāttaḥ.
viśvavayaḥśabdo 'pi bahuvrīhau viśvaṃ saṃjñāyām 6-2-106 iti viśvaśado
'ntodāttaḥ. tayor dvandve dīrghatvaṃ pūrvavat. marmṛtyuḥ. mariti mṛño
vicpratyayaḥ. mṛtyuśabdo 'ntodāttaḥ. dvandvānāmadevatādvandvārtho
'nudāttādyuttarapadārthaśca vanaspatyādiṣu pāṭhaḥ.
Kāśikāvṛttī2: ubhe vanaspatyādiṣu yugapat 6.2.140 prakṛtyā iti vartate. vanaspatyādiṣu samāse See More
ubhe vanaspatyādiṣu yugapat 6.2.140 prakṛtyā iti vartate. vanaspatyādiṣu samāseṣu ubhe pūrvottarapade yugapat prakṛtisvare bhavataḥ. vanaspatiḥ. vanapatiśabdāvādyudāttau, pāraskaraprabhṛtitvāt suṭ. bṛhaspatiḥ. bṛhatāṃ patiḥ. tadbṛhatoḥ karapatyoścoradevatayoḥ suṭ talopaśca iti suṭ takāralopaśca. bṛhadityetadantodāttaṃ nipātayanti. tasya kecidādyudāttatvaṃ varṇayanti. śacīpatiḥ. śacīśabdaḥ kṛdikārādaktinaḥ iti ṅīṣantatvādantodāttaḥ. kecit tu śārṅgaravādisu paṭhanti teṣām ādyudāttaḥ. tanūnapāt. tanoterauṇādikaḥ ūpratyayaḥ, tena tanūśabdo 'ntodāttaḥ. na pāti na pālayati vā napāt kvibantaḥ. nabhrāṇnapād 6.3.74 ityādinā ādyudātto nipātitaḥ. tanvā napāt tanūnapāt. narāśaṃsaḥ. narā asmināsīnāḥ śaṃsanti, narā evaṃ śaṃsanti iti vā narāśaṃsaḥ. nṝ naye. abanto naraśabdaḥ ādyudāttaḥ. śaṃsaśabdo 'pi ghañantaḥ. anyeṣām api dṛśyate iti dīrghatvam. śunaḥśepaḥ. śuna itva śepaḥ asya iti bahuvrīhiḥ. tatra śepapucchalāṅgūleṣu śunaḥ saṃjñāyām 6.3.20 iti ṣaṣṭhyā aluk. ubhāvādyudāttau. śaṇḍāmarkau. śaṇḍamarkaśabdau ghañantatvādādyudāttau. tayor dvandve anyeṣām api dṛśyate iti dīrghatvam. tṛṣṇāvarūtrī. tṛṣṇāśabda ādyudāttaḥ. varūtrīśabdo grasitādisūtre nipātito 'ntodāttaḥ. tatra dvandve dīrghatvaṃ pūrvavat. bambāviśvavayasau. bambaśabdo 'ntodāttaḥ. viśvavayaḥśabdo 'pi bahuvrīhau viśvaṃ saṃjñāyām 6.2.106 iti viśvaśado 'ntodāttaḥ. tayor dvandve dīrghatvaṃ pūrvavat. marmṛtyuḥ. mariti mṛño vicpratyayaḥ. mṛtyuśabdo 'ntodāttaḥ. dvandvānāmadevatādvandvārtho 'nudāttādyuttarapadārthaśca vanaspatyādiṣu pāṭhaḥ.
Nyāsa2: ubhe vanaspatyādiṣu yūgapat?. , 6.2.139 vanaśabdaḥ "nabviṣayasyānisantasya& See More
ubhe vanaspatyādiṣu yūgapat?. , 6.2.139 vanaśabdaḥ "nabviṣayasyānisantasya" (phi.sū.2.26) ityādyudāttaḥ. patiśabdo'pi pratyayasvareṇa. sa "pāterḍatiḥ" (da.u.1.27) iti ḍatipratyayāntaḥ. "bṛhadityantodāttam? ityādi. bṛhacchabdaḥ "vartamāne pṛṣadbṛhanmahajjagacchatṛvacca" (da.u.65) iti kevalamantodātto yadayapi nipātyate, tathāpi bṛhaspatirityatrādyudāttatvaṃ nipātayati.
"tanoterauṇādika ūpratyayaḥ" iti. "kaṣicamitaniṣanisarjikharjibhyauuḥ" (paṃ.u.1.82) ityanena tanū śabdo'ntodāttaḥ. na pāti na pālayatītyanena "pā rakṣaṇe" (dhā.pā.1056) ityasamānnapādityetannipātyata iti darśayati. na pātayatītyanenāpi. "nalopo nañaḥ" 6.3.72 ti nalopaḥ prāpnoti, "nabhrānnapāt()" 6.3.74 ityādinā prakṛtibhāvānna bhavati. "narā asminnāsīnāḥ śaṃsanti" iti. etenādhikaraṇasādhanaṃ śaṃsaśabdaṃ darśayati. evaṃ śaṃsantītyanenāpi karmasādhanam(). "śaṃsa stutau" (dhā.pā.728) ityasmāt? "aṃkatrtari ca kārake" 3.3.19 iti ghañ(). "abantaḥ" iti. "ṛdorap()" 3.3.57 ityanena.
"śunaḥśepaḥ" iti. bahuvrīhirayam(). tenātra pūrvapadasya prakṛtibhāve prāpte vacanam(). "ubhāvādyudāttau" iti. tatra ()āñśabdaḥ "()ānnukṣan()" (da.u.6.55) ityādinā kaninpratyayānto vyutpādyate. śepaśabdo "vṛṅśīṅabhyāṃ rūpasvāṅgayoḥ puṭ? c()" (da.u.9.61) ityasun()pratyayānto vyutpādyate, tena dvāvapi tāvādyudāttau.
"śaṇḍaparkaśabdau" iti. "śaḍi rujāyām()" (dhā.pā.279) ityasya ghañi śaṇḍa iti bhavati. "pṛcī samparke" (dhā.pā.1462) ityasyāpi tatraiva paraka iti bhavati.
"tṛṣṇāśabda ādyudāttaḥ" iti. sa hi tṛṣerniṣṭhāyāṃ vyutpadyate. tena "niṣṭhā ca dvyajanāt()" 6.1.199 ityādyudāttaḥ.
"vambaśabdaḥ" iti. "lavi avaruāṃsane" (dhā.pā.379) [labi avaruāṃsane ca--dhā.pā.] asya pacādyaci vyutpāditvādasmādeva nipātanādvattvam(). "vi()āvayaḥśabdaḥ" iti. vi()āṃ vayo yasyeti bahuvrīhiḥ. tatra "bahuvrīhau vi()āṃ saṃjñāyām()" 6.2.106 iti vi()āśabdo'ntodāttaḥ. "tayoḥ" iti. vambavi()āyaḥśabdayoḥ.
"mṛṅo vicpratyayaḥ" [mṛñaḥ--kāśikā. mṛḍaḥ--padamañjarī] iti. "vijupe chandasi" 3.2.73 ityato vijityanuvartamāne "anyebhyo'pi dṛśyate" 3.2.75 [dṛśyante--kāśikā.] iti vic(). "mṛtyuśabdo'ntodāttaḥ" iti. "bhujīmṛṅbhyāṃ yuktyukau" (da.u.1.135) iti tyukpratyayāntatvāt().
"dvandvānām()" ityādi. ye'tra dvandvāḥ, teṣāmadevatādvandvārthaḥ pāṭhaḥ. devatādvandve hi "devatādvandve ca" 6.2.140 ityanenaiva siddham(). "anudattādyuttarapadārthaśca" iti. dvandvānāṃ pāṭhaḥ. yadi hi teṣāmiha pāṭho na syāt(), tadā "nottarapade'nudāttādau" 6.2.141 iti pratiṣedādantodāttatvaṃ syāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents