Grammatical Sūtra: गतिकारकोपपदात् कृत् gatikārakopapadāt kṛt
Individual Word Components: gatikārakopapadāt kṛt Sūtra with anuvṛtti words: gatikārakopapadāt kṛt uttarapadādiḥ (6.2.111 ), prakṛtyā (6.2.137 ) Type of Rule: vidhiPreceding adhikāra rule: 6.2.111 (1uttarapadādiḥ)
Description:
In a Tatpurusha, a word ending in a Kṛit-affix preserves its original accent, when preceded by an Indeclinable called Gati (1.4.60 ), or a noun standing in intimate relation to a verb (Kâraka), or any word which gives occasion for compounding (Upapada see III.1.92). Source: Aṣṭādhyāyī 2.0
[In a Tatpuruṣá compound 123 the final member 111 ending in 1.1.72] a kŕt (3.1.93ff.) [affix 3.1.1 retains its original accent 64 when co-occurring after 1.1.67 ] a gá-ti particle (1.4.60), kār-aka (1.4.23) or an upa-padá (3.1.92). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/52:gatikārakopapadāt iti kimartham | 2/52:iha mā bhūt |3/52:paramam kārakam , paramakārakam | 4/52:gatikārakopapadāt iti ucyamāne api tatra prāpnoti | 5/52:etat hi kārakam | See More
1/52:gatikārakopapadāt iti kimartham | 2/52:iha mā bhūt | 3/52:paramam kārakam , paramakārakam | 4/52:gatikārakopapadāt iti ucyamāne api tatra prāpnoti | 5/52:etat hi kārakam | 6/52:idam tarhi | 7/52:devadattasya kārakam , devadattakārakam | 8/52:idam ca api udāharaṇam paramam kārakam , paramakārakam iti | 9/52:na etat kārakam | 10/52:kārakaviśeṣaṇam etat | 11/52:yāvat brūyāt prakṛṣṭam kārakam śobhanam kārakam iti tāvat etat paramakārakam iti | 12/52:atha kṛdgrahaṇam kimartham | 13/52:iha mā bhūt | 14/52:niṣkauśāmbiḥ , nivārāṇasiḥ iti |15/52:ataḥ uttaram paṭhati gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇānarthakyam anyasya uttarapadasya abhāvāt |* 16/52:gatyādibhyaḥ prakṛtisvaratve kṛdgrahaṇam anarthakam | 17/52:kim kāraṇam | 18/52:anyasya uttarapadasya abhāvāt | 19/52:na hi anyat gatiyādibhyaḥ uttarapadam asti anyat ataḥ kṛtaḥ | 20/52:kim kāraṇam | 21/52:dhātoḥ hi dvaye pratyayāḥ vidhīyante tiṅaḥ kṛtaḥ ca | 22/52:tatra kṛtā saha samāsaḥ bhavati tiṅā ca na bhavati | 23/52:tatra antareṇa kṛdgrahaṇam kṛtaḥ eva bhaviṣyati | 24/52:nanu ca idānīm eva udāhṛtam niṣkauśāmbiḥ , nirvārāṇasiḥ iti | 25/52:yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ na ca nisaḥ kauśāmbīśabdam prati kriyāyogaḥ |26/52:kṛtprakṛtau vā gatitvāt adhikāṛtham kṛdgrahaṇam |* 27/52:kṛtprakṛtau tarhi gatitvāt adhikāṛtham kṛdgrahaṇam kartavyam | 28/52:kṛtprakṛtiḥ dhātuḥ | 29/52:dhātum ca prati kriyāyogaḥ | 30/52:tatra yatkriyāyuktāḥ tam prati iti iha eva syāt | 31/52:praṇīḥ , unnīḥ | 32/52:iha na syāt | 33/52:praṇāyakaḥ , unnāyakaḥ | 34/52:etat api na asti prayojanam | 35/52:yatkriyāyuktāḥ iti na evam vijñāyate | 36/52:yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti | 37/52:katham tarhi yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargsañjñe bhavataḥ iti | 38/52:na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt | 39/52:kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā kṛdadhikasya bhaviṣyati | 40/52:nanu ca yayam tasya eva arthasya vācakaḥ praṇīḥ iti | 41/52:eṣaḥ api hi kartṛviśiṣṭasya | 42/52:ayam tarhi tasya eva arthasya vācakaḥ prabhavanam iti | 43/52:tasmāt kṛdgrahaṇam kartavyam | 44/52:yadi kṛdgrahaṇam kriyate āmante svaraḥ na prāpnoti | 45/52:prapacatitarām , prajalpatitarām | 46/52:asati punaḥ kṛdgrahaṇe kriyāpradhānam ākhyātam tasya atiśaye tarap utpadyate tarabantasya svārthe ām | 47/52:tatra yatkriyāyuktāḥ iti bhavati eva saṅghātam prati kriyāyogaḥ | 48/52:na ca kaḥ cit kevalaḥ śabdaḥ asti yaḥ tasya arthasya vācakaḥ syāt | 49/52:kevalaḥ tasya arthasya vācakaḥ na asti iti kṛtvā adhikasya bhaviṣyati | 50/52:nanu ca yayam tasya eva arthasya vācakaḥ prabhavanam iti | 51/52:eṣaḥ api dravyaviśiṣṭasya | 52/52:katham kṛdabhihitaḥ bhāvaḥ dravyavat bhavati kriyāvat api iti |
Collapse Kielhorn/Abhyankar (III,135.2-136.6) Rohatak (IV,566-570) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : tatpuruṣe iti vartate, na bahuvrīhau iti. gateḥ kārakātupapadāt ca kṛdan ta m ut ta See More
tatpuruṣe iti vartate, na bahuvrīhau iti. gateḥ kārakātupapadāt ca kṛdantam uttarapadaṃ
tatpuruṣe samāse prakṛtisvaraṃ bhavati. prakārakaḥ. prakaraṇam. prahārakaḥ. praharaṇam.
kārakāt idhmapravraścanaḥ. palāśaśātanaḥ. śmaśrukalpanaḥ. upapadāt īṣatkaraḥ. duṣkaraḥ.
sukaraḥ. sarvatra eva atra litsvaraḥ. gatikāra kopapadātiti kim? devadattasya kārakaḥ
devadattakārakaḥ. devadattasya iti śeṣalakṣaṇa ṣaṣṭhī. kṛdgrahaṇaṃ vispaṣṭārtham.
prapacatitarām, prapacatitamām ityatra tarabādyantena samāse kṛte paścādām. tatra sati
śiṣṭatvādāma eva svaro bhavati ityeke. prapacatideśyādyarthaṃ kṛdgrahaṇaṃ dṛśyata eva.
Kāśikāvṛttī2 : gatikārakaupapadāt kṛt 6.2.139 tatpuruṣe iti vartate, na bahuvrīhau iti . ga te ḥ See More
gatikārakaupapadāt kṛt 6.2.139 tatpuruṣe iti vartate, na bahuvrīhau iti. gateḥ kārakātupapadāt ca kṛdantam uttarapadaṃ tatpuruṣe samāse prakṛtisvaraṃ bhavati. prakārakaḥ. prakaraṇam. prahārakaḥ. praharaṇam. kārakāt idhmapravraścanaḥ. palāśaśātanaḥ. śmaśrukalpanaḥ. upapadāt īṣatkaraḥ. duṣkaraḥ. sukaraḥ. sarvatra eva atra litsvaraḥ. gatikāra kopapadātiti kim? devadattasya kārakaḥ devadattakārakaḥ. devadattasya iti śeṣalakṣaṇa ṣaṣṭhī. kṛdgrahaṇaṃ vispaṣṭārtham. prapacatitarām, prapacatitamām ityatra tarabādyantena samāse kṛte paścādām. tatra sati śiṣṭatvādāma eva svaro bhavati ityeke. prapacatideśyādyarthaṃ kṛdgrahaṇaṃ dṛśyata eva.
Nyāsa2 : gatikārakopapadātkṛt?. , 6.2.138 "prakārakaḥ, prahārakaḥ" iti. ṇ vu l( ). See More
gatikārakopapadātkṛt?. , 6.2.138 "prakārakaḥ, prahārakaḥ" iti. ṇvul(). "prakaram()" ityādiṣu lyuṭ(). "īṣatkaraḥ" ityādiṣu "īṣad()duḥsuṣu" iti khal(). yadatrāvyayapūrvapadaṃ tatra "tatpuruṣe tulyārtha" 2.2.17 iti samāsaḥ. "kārakāt()" iti. ṣaṣṭhī tu "karttukarmaṇoḥ kṛti"
2.3.65 iti karmaṇi kārake veditavyā. idhmādayo hi vraścanakriyāyā vyāptumiṣṭatamatvāt? karmabāvamanubhavanti. "īṣatkaraḥ" ityādau tu "upapadamatiṅ()" 2.2.19 iti samāsaḥ. tatra praśabdaḥ "upasargāścābhivarjam()" (phi.sū.4.81) ityādyudāttaḥ. idhmaśabdo hi "iṣiyudhīndhi" (da.u.7.31) ityādinā makpratyayāntatvādantodāttaḥ. "śo tanūkaraṇe" (dā.pā.1145), palaṃ śyatoti [śyatoti--mudrītaḥ pāṭhaḥ] "āto'nupasarge kaḥ" 3.2.3. palāśaḥ kṛtsvareṇathāthādisvareṇa 6.2.143 vāntodāttaḥ. śaderṇijantasya "śaderagatau taḥ 7.3.42 iti takāre kṛte lyuṭi "śātanaḥ" iti bhavati. "śmani śrayaterḍan()" (da.u.1.161) iti latve kṛte "kalpanaḥ" iti bhavati. īṣacchabdo'ntodāttaḥ; svarādiṣu tathābhūteṣu tathāṃbhūtasyaiva pāṭhāt(). sudurāvādyudāttau; prādiṣu tathābhūtayoḥ pāṭhāt(). "sarvatraivātra litsvaraḥ" iti. sa punaḥ pratyayāt? pūrvasyodāttatvam().
"devadattasyeti seṣalakṣaṇā ṣaṣṭhī" iti. karmaṇi ṣaṣṭhītvaṃ nirākaroti. karmaṣaṣṭha()āṃ hrasyāṃ kārakameva devadattaḥ syāt(), tathā ca pratyudāharaṇaṃ nopapadyate.
atha kārakagrahaṇaṃ kimartham(), nirgataḥ kauśāmbyā niṣkauśāmbirityatra mā bhūditi cet()? naitadasti; tathā hi--yātkriyāyuktāḥ prādayastaṃ prati gatyupasargasaṃjñā bhavanti (jai.pa.vṛ.99), na hi kauśāmbīśabdaḥ kriyāvācī, tat? kutastaṃ prati niso'tra gatisaṃjñā? ityata āha--"kṛdgrahaṇaṃ vispaṣṭārtham()" iti. yadi tarhi kṛdgrahaṇaṃ kriyate, prapacatitarāmityatra parakṛtisavaro na prāpnoti. tataśca samāsasvaraṃ bādhitvāvyayasvara eva syāt()? ityata āha--"prapacatitarām()" ityādi. atra hi pacatiśabdādatiśayavivakṣāyāṃ taraptapamau. tatasatarabādyante "kugatiprādayaḥ" 2.2.18 iti praśabadasya samāsaḥ. samāse tu kṛte pūrvapadasya "tatpuruṣaṃ tulyārtha" 6.2.2 ityādinā prakṛtisvaraḥ. paścāt? "kimettiṅvyaya" 5.4.11 ityādināmuḥ. āmantasaya ca "ādyudāttaśca" 3.1.3 iti pratyayasavaraḥ prāpraḥ, so'vyayasavare sati satiśiṣṭaḥ, sataśiṣṭasya ca balīyastvamuktam(). tena yadyapyanenāmantasya kṛdgrahaṇe kriyamāṇe sati prakṛtisvaro bhavati, tathāpyāmsvaro bhavatyeva; tasya satiśiṣṭatvāt(). atha kathaṃ taravādyantena samāsaḥ? kathaṃ ca na syāt()? "gatikārakopapadādīnāṃ kṛddhiḥ saha samāsavacanaṃ prāksuba#utpatteḥ" (hai.pa.pā.88) iti vacanāt()? naiṣa doṣaḥ; atra hi dve darśane gatikārakopapadāt? kṛdbhireva samāso bhavati, sa ca prāk? subutpatterityekaṃ darśanam(); gatikārakopapadānāmaviśeṣeṇa samāso bhavati, kṛdbhistu prāk? subutpatteriti dvitīyam(). tatra dvitaye darśane yujyata eva tarabādyantena samāsaḥ. tatra kṛdgrahaṇaṃ vispaṣṭārthamityanena sambaddham(). eka ācāryāḥ kṛdgrahaṇaṃ vispaṣṭārthamityeva vyācakṣata ityarthaḥ.
"prapacati deśyādyartha tu" ityādi. tuśabdaḥ pūrvasmād? vyākhyānādviśeṣadyotanāya. prapacatideśya ādiryasya sa prapacatideśyādiḥ. ādiśabdena prapacatideśīya ityasya grahaṇam(). prapacatideśyādāvarthaḥ prayojanaṃ yasya tat? prapacatideśyādyartham(). "kṛdgrahaṇaṃ dṛśyate" iti. evaṃ "īṣadasamāptau kalpabdeśyadeśīyaraḥ" 5.3.67 ityatra "tiṅśca" (5.3.56) ityanuvṛtteḥ prapacatiśabdād? deśyadeśīyarau. tadantena ca praśabdasya gatisamāse kṛdgrahaṇaṃ na kriyeta. tathā prapacatideśyaḥ, prapacati veśīya ityatrāpyuttarapadasya prakṛtisvaraḥ syāt(), na ceṣyate. tasmādiha mā bhūdityevamarthaṃ kṛdgrahaṇaṃ dṛśyata eva. tasmādetanna vispaṣṭārtham(). tadapi tu prapacatideśya ityādau viṣaye mā bhūdityevamartha mityabhiprāyaḥ॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications