Grammatical Sūtra: कुण्डं वनम् kuṇḍaṃ vanam
Individual Word Components: kuṇḍam vanam
Sūtra with anuvṛtti words: kuṇḍam vanam uttarapadādiḥ (6.2.111), tatpuruṣe (6.2.123)
Type of Rule: vidhi
Preceding adhikāra rule:6.2.111 (1uttarapadādiḥ)
Description:
The word ((kuṇ a)) at the end of a Tatpurusha compound denoting 'a wood or forest', has acute on the first syllable. Source: Aṣṭādhyāyī 2.0
[In a Tatpuruṣá compound 123 the initial syllable of the final member 111] °-kuṇḍá- `bowl' [bears the udātta accent 64] when denoting a forest (vána-m). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona
1/5:kuṇḍādyudāttatve tatsamudāyagrahaṇam |*
2/5:kuṇḍādyudāttatve tatsamudāyagrahaṇam kartavyam |
3/5:vanasamudāyavācīcet kuṇḍaśabdaḥ bhavati iti vaktavyam |
4/5:iha mā bhūt |
5/5:mṛtkuṇḍam |
See More
1/5:kuṇḍādyudāttatve tatsamudāyagrahaṇam |*
2/5:kuṇḍādyudāttatve tatsamudāyagrahaṇam kartavyam |
3/5:vanasamudāyavācīcet kuṇḍaśabdaḥ bhavati iti vaktavyam |
4/5:iha mā bhūt |
5/5:mṛtkuṇḍam |
Kielhorn/Abhyankar (III,19-21) Rohatak (IV,566)*Kātyāyana's Vārttikas