Kāśikāvṛttī1: kūla sūda sthala karṣa ityetāni uttarapadāni tatpuruṣe samāse saṃjñāyāṃ viṣaye
ā See More
kūla sūda sthala karṣa ityetāni uttarapadāni tatpuruṣe samāse saṃjñāyāṃ viṣaye
ādyudāttani bhavanti. dākṣikūlam. māhakikūlam. devasūdam. bhājīsūdam.
daṇḍāyanasthalī. māhakisthalī. dākṣikarṣaḥ. grāmanāmadheyāni etāni. sthālagrahaṇe
liṅgaviśiṣṭatvāt sthālīśabdo 'pi gṛhyate. jānapadakuṇḍa ityanena ṅīṣ. saṃjñāyām
iti kim? paramakūlam.
Kāśikāvṛttī2: kūlasūdasthalakarṣāḥ saṃjñāyām 6.2.129 kūla sūda sthala karṣa ityetāni uttarapa See More
kūlasūdasthalakarṣāḥ saṃjñāyām 6.2.129 kūla sūda sthala karṣa ityetāni uttarapadāni tatpuruṣe samāse saṃjñāyāṃ viṣaye ādyudāttani bhavanti. dākṣikūlam. māhakikūlam. devasūdam. bhājīsūdam. daṇḍāyanasthalī. māhakisthalī. dākṣikarṣaḥ. grāmanāmadheyāni etāni. sthālagrahaṇe liṅgaviśiṣṭatvāt sthālīśabdo 'pi gṛhyate. jānapadakuṇḍa ityanena ṅīṣ. saṃjñāyām iti kim? paramakūlam.
Nyāsa2: kūlasūdasthalakarṣāḥ saṃjñāyām?. , 6.2.128 kūlaśabda uktasvaraḥ, "ṣūda kṣar See More
kūlasūdasthalakarṣāḥ saṃjñāyām?. , 6.2.128 kūlaśabda uktasvaraḥ, "ṣūda kṣaraṇe" (dhā.pā.1717) ityasmāt? "igupadāt? kaḥ" 3.1.135, tena sūdo'ntodāttaḥ. "sthala sthāne" (()) ityasmāt? pacādyac(), tena sthalamantodāttam(). karṣaśabdaḥ "karṣātvato dhaño'nta udāttaḥ" ityantodāttaḥ. "dākṣikūlam()" ityādi. dākṣimāhakiśabdāviñantāvādyudātau. devaśabdaḥ pacādyajantatvādādyudāttaḥ. bhājīśabdo jānapadādisūtreṇa 4.1.42 ṅīṣantatvādantodāttaḥ. dāṇḍāyanaśabdo naḍāditvāt? 4.1.99 phagantaḥ, tena "kitaḥ" 6.1.159 ityantodāttaḥ.
nanu ca sūtre sthalaśabda upāttaḥ, tatkathaṃ sthalīśabda uttarapadamādyudāttaṃ codāhyiyate? ityāha--"sthalagrahaṇam()" ityādi॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents