Kāśikāvṛttī1: yadādyudāttaṃ dvyacuttarapadaṃ babuvrīhau samāse soruttaraṃ tadādyudāttam eva bh See More
yadādyudāttaṃ dvyacuttarapadaṃ babuvrīhau samāse soruttaraṃ tadādyudāttam eva bhavati
chandasi visaya. svaśvāstvā surathā marjayema. nitsvareṇa aśvarathaśabdāvādyudāttau.
ādyudāttam iti kim? yā subāhuḥ svaṅguriḥ. bāhuśabdaḥ pratyayasvareṇa
antodāttaḥ. dvyaciti kim? sugurasat. suhiraṇyaḥ. nañsubhyām 6-2-162
ityasya ayam apavādaḥ.
Kāśikāvṛttī2: ādyudāttaṃ dvyac chandasi 6.2.119 yadādyudāttaṃ dvyacuttarapadaṃ babuvrīhau sam See More
ādyudāttaṃ dvyac chandasi 6.2.119 yadādyudāttaṃ dvyacuttarapadaṃ babuvrīhau samāse soruttaraṃ tadādyudāttam eva bhavati chandasi visaya. svaśvāstvā surathā marjayema. nitsvareṇa aśvarathaśabdāvādyudāttau. ādyudāttam iti kim? yā subāhuḥ svaṅguriḥ. bāhuśabdaḥ pratyayasvareṇa antodāttaḥ. dvyaciti kim? sugurasat. suhiraṇyaḥ. nañsubhyām 6.2.161 ityasya ayam apavādaḥ.
Nyāsa2: ādyadāttaṃ dvayacchandasi. , 6.2.118 "nitsvareṇā()ārathaśabdāvādyudāttau&qu See More
ādyadāttaṃ dvayacchandasi. , 6.2.118 "nitsvareṇā()ārathaśabdāvādyudāttau" iti. a()āśabdasya "aśipuṣi" (paṃ.u.1.151) ["aśūprupi॥॥"paṃ.u.] ityādinā kvan()pratyayāntasya vyutpāditatvāt(). rathaśabdasyāpi "hanikuṣinīramikāśibhyaḥ kthan()" (da.u.6.27) iti kthan()pratyayāntasya.
"bāhuśabdaḥ pratyayasvareṇāntodāttaḥ" iti. "kubhrraśca" (da.u.1.107) ityataḥ kuriti vartamāne "arjidṛśikamyamipaśibādhāmṛjipasitugdīrghahakāraśca" (da.u.1.112) [arjidṛśikamyamipaśibādhāmṛjitugdhugdīrghahakāraśca--da.u.] iti kupratyayāntasya vyutpāditatvāt(). "suhiraṇyaḥ" iti. hiraṇyaśabdaḥ "nabviṣayasyānisantasya" (phi.sū.2.26) ityādyudāttaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents