Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उदराश्वेषुषु udarāśveṣuṣu
Individual Word Components: udarāśveṣuṣu
Sūtra with anuvṛtti words: udarāśveṣuṣu pūrvapadam (6.2.1), antaḥ (6.2.92), bahuvrīhau (6.2.106), saṃjñāyām (6.2.106)
Type of Rule: vidhi
Preceding adhikāra rule:6.2.92 (1antaḥ)

Description:

The first member in a Bahuvrûhi, before the words ((udara)), ((aśva)) and ((iṣu)), gets acute ou the final syllable, when the compound denotes a Name. Source: Aṣṭādhyāyī 2.0

[In a Bahuvrīhí compound forming a proper name 106 the final syllable 92 of the first member 1 bears the udātta accent 64 when co-occurring before 1.1.66 the nominal stems 4.1.1] °-udára- `stomach', °-áśva- `horse' and °-íṣu- `arrow'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.2.1, 6.2.64, 6.2.92, 6.2.106

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:udarādibhyaḥ nañsubhyām |*
2/6:udarāśveṣuṣu kṣepe iti etasmāt nañsubhyām iti etat bhavati vipratiṣedhena |
3/6:udarāśveṣuṣu kṣepe iti asya avakāśaḥ kuṇḍodaraḥ , ghaṭodaraḥ |
4/6:nañsubhyām iti asya avakāśaḥ ayavaḥ , atilaḥ , amāṣaḥ , suyavaḥ , sutilaḥ , sumāṣaḥ |
5/6:iha ubhayam prāpnoti , anudaraḥ , sūdaraḥ |
See More


Kielhorn/Abhyankar (III,133.16-20) Rohatak (IV,564)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: udara aśva iṣu ityeteṣu uttarapadesu bahuvrīhau samāse saṃjñāyāṃviṣaye pūrvapada   See More

Kāśikāvṛttī2: udarāśvaiṣuṣu 6.2.107 udara aśva iṣu ityeteṣu uttarapadesu bahuvrīhau samāse sa   See More

Nyāsa2: udarā�oṣuṣu. , 6.2.107 vṛkasyevodaramasya "vṛkodaraḥ". dāma udare yasy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions