Grammatical Sūtra: उत्तरपदवृद्धौ सर्वं च uttarapadavṛddhau sarvaṃ ca
Individual Word Components: uttarapadavṛddhau sarvam ca Sūtra with anuvṛtti words: uttarapadavṛddhau sarvam ca pūrvapadam (6.2.1 ), antaḥ (6.2.92 ), dikchabdāḥ (6.2.103 ) Type of Rule: vidhiPreceding adhikāra rule: 6.2.92 (1antaḥ)
Description:
Words denoting direction and the word ((sarva)) have acute on the final, before a word which takes Vṛiddhi in the first syllable of the second term by 7.3.12 and 13. Source: Aṣṭādhyāyī 2.0
[The final syllable 92 of direction words 103 and the nominal stem 4.1.1] sarvá- `all' [functioning as first members of compounds 1 bears the udātta accent 64 when co-occurring before 1.1.66 nominal stems 4.1.1] as posterior members undergoing a vŕddhi (1.1.1 ) replacement (uttara-pada-vr̥ddh-aú) (of the initial syllable 7.3.10,12,13). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/10:ayuktaḥ ayam nirdeśaḥ | 2/10:na hi uttarapadam nāma vṛddhiḥ asti |3/10:katham tarhi nirdeśaḥ kartavyaḥ | 4/10:vṛddhimati uttarapade iti | 5/10:saḥ tarhi tathā nirdeśaḥ kartavyaḥ | See More
1/10:ayuktaḥ ayam nirdeśaḥ | 2/10:na hi uttarapadam nāma vṛddhiḥ asti | 3/10:katham tarhi nirdeśaḥ kartavyaḥ | 4/10:vṛddhimati uttarapade iti | 5/10:saḥ tarhi tathā nirdeśaḥ kartavyaḥ | 6/10:na kartavyaḥ | 7/10:na evam vijñāyate | 8/10:uttarapadam vṛddhiḥ uttarapadavṛddhiḥ , uttarapadavṛddhau iti | 9/10:katham tarhi | 10/10:uttarapadasya vṛddhiḥ asmin saḥ ayam uttarapadavṛddhiḥ , uttarapadavṛddhau iti |
Collapse Kielhorn/Abhyankar (III,133.2-5) Rohatak (IV,563-564)
Commentaries:
Kāśikāvṛttī1 : uttarapadasya 7-3-10 ityadhikṛtya yā vihitā vṛddhiḥ, tadvatyuttarapade s ar va śa bd See More
uttarapadasya 7-3-10 ityadhikṛtya yā vihitā vṛddhiḥ, tadvatyuttarapade sarvaśabdo
dikśabdāśca antodāttā bhavanti. sarvapañcālakaḥ. pūrvapañcālakaḥ. uttarapāñcālakaḥ.
susarvārdhadikśabdebhyo janapadasya iti tadantavidhinā janapadalakṣaṇo vuñ pratyayaḥ.
susarvārdhājjanapadasya 7-3-12) diśo 'madrāṇām (*7,3.13 iti ca uttarapadavṛddhiḥ.
adhikāralakṣaṇādiha na bhavati, sarvamāsaḥ, sarvakārakaḥ iti.
Kāśikāvṛttī2 : uttarapadavṛddhau sarvaṃ ca 6.2.105 uttarapadasya 7.3.10 ityadhikṛtya y ā vi hi tā See More
uttarapadavṛddhau sarvaṃ ca 6.2.105 uttarapadasya 7.3.10 ityadhikṛtya yā vihitā vṛddhiḥ, tadvatyuttarapade sarvaśabdo dikśabdāśca antodāttā bhavanti. sarvapañcālakaḥ. pūrvapañcālakaḥ. uttarapāñcālakaḥ. susarvārdhadikśabdebhyo janapadasya iti tadantavidhinā janapadalakṣaṇo vuñ pratyayaḥ. susarvārdhājjanapadasya 7.3.12 diśo 'madrāṇām 7.3.13 iti ca uttarapadavṛddhiḥ. adhikāralakṣaṇādiha na bhavati, sarvamāsaḥ, sarvakārakaḥ iti.
Nyāsa2 : uttarapadavṛddhau sarvaṃ ca. , 6.2.105 "uttarapadavṛddhau" iti . ut ta ra See More
uttarapadavṛddhau sarvaṃ ca. , 6.2.105 "uttarapadavṛddhau" iti. uttarapadādhikāravihitā vṛddhiruttarapadavṛddhiḥ, iha tu tadvaduttarapadaṃ gṛhrate. tamevārthaṃ darśayitumāha--"uttarapadasyotyevam()" ityādi. kathaṃ punaruttarapadavṛdadhāvityucyamāna eṣo'rthaḥ śakyate vijñātum()? taducyate; uttarapadaṃ svaryate, svaritenādhikāro lakṣyate, tenottarapadasyetyadhikṛtya yā vihitā vṛddhistāsyāstāvadgrahaṇaṃ vijñāyate. pūrvapadasyedamantodāttatvaṃ vidhīyate. pūrvapadaṃ ca sambandhiśabdatvāduttarapadamupasthāpayati. na ca vṛddhimātra uttarapadamupapadyata iti sāmathryādvṛddhiśabdasāhacaryāduttarapadaṃ vṛddhimupalakṣayati. tenottarapadādhikāre vṛddhimatyuttarapada eṣa svaro bhavatīti vijñāyate. "sarvapāñcālakaḥ" iti. "pūrvakālaika" 2.1.48 ityādinā samāsaḥ. "pūrvapāñcālakaḥ" ityādau "pūrvāpara" 2.1.57 ityādinā.
"janapadalakṣaṇo vṛñpratyayaḥ" iti. "dhanvayopadhādvuñ()" 4.2.120 ityanuvatrtamāne "janapadatadavadhyośca" 4.2.123 ityato janapadagrahaṇe ca "avṛddhādapi bahuvacanaviṣayāt()" 4.2.124 ityanena vañ().
"susarvādrdhāt()" ityādi. "sarvapāñcālakaḥ" iti. "susarvardhājjanapadasya" 7.3.12 ityuttarapadavṛddhiḥ. "pūrvapāñcālakaḥ" ityādau tu "diśo'madrāṇām()" 7.3.13 iti. eṣā cottarapadādhikāravihitā, tatra cottarapadasyetyanuvṛtteḥ.
kiṃ punaḥ kāraṇamuttarapadādhikāra uttarapadagrahaṇena lakṣyata ityevaṃ vijñāyate? ityāha--"adhikāra lakṣaṇāt()" ityādi. yadyuttarapadagrahaṇenottarapadādhikāro lakṣyeta, tadā vṛddhimātravatyuttarapade vaitadvuño hru vāttatvaṃ bhavatītyuktaṃ syāt(). tathā ca sarvabhāsaḥ, sarvakāraka ityatrāpi syāt(). adhikāralakṣaṇe tu na bhavati, na hrudāttatvaṃ bhavatītyuktaṃ syāt(). tathā ca sarvabhāsaḥ, sarvakāraka ityatrāpi syāt(). adhikāralakṣaṇe tu na bhavati, na hruttarapadādhikāravihitā vṛddhiḥ. "bhāsṛ dīptau" (dhā.pā.624) bhāsata iti bhāsaḥ, pacādyac(). karotīti kārakaḥ, ṇvul(), "aco ñṇiti" 7.2.115 iti vṛddhiḥ, sā cottarapadādhikāravihitā na bhavati॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications