Kāśikāvṛttī1: avyaktānukaraṇasya āmreḍitasya yo atśabdaḥ itau tasya pararūpaṃ na bhavati, tasy See More
avyaktānukaraṇasya āmreḍitasya yo atśabdaḥ itau tasya pararūpaṃ na bhavati, tasya yo
'ntyastakārastasya vā bhavati. paṭatpaṭaditi, paṭatpaṭeti karoti. nityavīpsayoḥ 8-1-4
iti dvirvacanam. yadā tu samudāyānukaraṇaṃ tadā bhavatyeva pūrveṇa pararūpam, paṭatpaṭeti
karoti.
Kāśikāvṛttī2: na āmreḍitasya anatyasya tu vā 6.1.99 avyaktānukaraṇasya āmreḍitasya yo atśabda See More
na āmreḍitasya anatyasya tu vā 6.1.99 avyaktānukaraṇasya āmreḍitasya yo atśabdaḥ itau tasya pararūpaṃ na bhavati, tasya yo 'ntyastakārastasya vā bhavati. paṭatpaṭaditi, paṭatpaṭeti karoti. nityavīpsayoḥ 8.1.4 iti dvirvacanam. yadā tu samudāyānukaraṇaṃ tadā bhavatyeva pūrveṇa pararūpam, paṭatpaṭeti karoti.
Nyāsa2: nāmreḍitasyāntyasya tu vā. , 6.1.96 "yadā tu" ityādi. paṭatpaṭadityeṣa See More
nāmreḍitasyāntyasya tu vā. , 6.1.96 "yadā tu" ityādi. paṭatpaṭadityeṣa śabdaḥ samudāya evānukaraṇam(), tadā tasyādviruktatvātaparasyāvayavasya paṭacchabdasyāmreḍitasaṃjñā nāstīti pūrvema pararūpaṃ bhavatyeva॥
Bālamanoramā1: tatrāha-nāmreḍitasya. `avyaktānukaraṇasyāta #itā'viti `pararūpa'miti Sū #82 See More
tatrāha-nāmreḍitasya. `avyaktānukaraṇasyāta #itā'viti `pararūpa'miti `ekaḥ
pūrvaparayo'riti cānuvartate. āmreḍitasyāvyaktānukaraṇasyāvayavo
yo'cchabdastasyetiśabde pare pararūpaṃ na syāt. antyasya tu vā. turavadhāraṇe.
acchabdāntyasya takārasyaiva ikārasya ca pararūpaṃ vā syānnatvakārasyāpītyarthaḥ.
tadāha–āmreḍītasya prāguktamityādinā. nanu paṭat paṭadityatra kathaṃ dvitvamityata
āha–ḍācīti. `ḍāci bahulaṃ dve bhavata iti dvitva'mityanvayaḥ.
nanvavyaktānukaraṇād?d?vyajavarārdhādanitau ḍāc' iti ḍācaḥ kathamiha saṃbhavaḥ, itiśabde
paratastatparyudāsaḥ syādityata āha–bahulagrahaṇāditi. vetyanuktvā
bahulagrahaṇamadikavidhānārthaṃ, bahūnarthān lāti gṛhṇātīti tadvyutpatteriti bhāvaḥ.
Bālamanoramā2: nā''mreḍitasyāntyasya tu vā 82, 6.1.96 tatrāha-nāmreḍitasya. "avyaktānukar See More
nā''mreḍitasyāntyasya tu vā 82, 6.1.96 tatrāha-nāmreḍitasya. "avyaktānukaraṇasyāta #itā"viti "pararūpa"miti "ekaḥ pūrvaparayo"riti cānuvartate. āmreḍitasyāvyaktānukaraṇasyāvayavo yo'cchabdastasyetiśabde pare pararūpaṃ na syāt. antyasya tu vā. turavadhāraṇe. acchabdāntyasya takārasyaiva ikārasya ca pararūpaṃ vā syānnatvakārasyāpītyarthaḥ. tadāha--āmreḍītasya prāguktamityādinā. nanu paṭat paṭadityatra kathaṃ dvitvamityata āha--ḍācīti. "ḍāci bahulaṃ dve bhavata iti dvitva"mityanvayaḥ. nanvavyaktānukaraṇād()d?vyajavarārdhādanitau ḍāc" iti ḍācaḥ kathamiha saṃbhavaḥ, itiśabde paratastatparyudāsaḥ syādityata āha--bahulagrahaṇāditi. vetyanuktvā bahulagrahaṇamadikavidhānārthaṃ, bahūnarthān lāti gṛhṇātīti tadvyutpatteriti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents