Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नाम्रेडितस्यान्त्यस्य तु वा nāmreḍitasyāntyasya tu vā
Individual Word Components: na āmreḍitasya antyasya tu vā
Sūtra with anuvṛtti words: na āmreḍitasya antyasya tu vā saṁhitāyām (6.1.72), aci (6.1.77), ekaḥ (6.1.84), pūrvaparayoḥ (6.1.84), pararūpam (6.1.94), avyaktānukaraṇasya (6.1.98), ataḥ (6.1.98), itau (6.1.98)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.84 (1ekaḥ pūrvaparayoḥ)

Description:

This substitution docs not take place when a sound-imitation word is doubled, here, however, for the final ((t))+((i)) of ((iti)), the single substitute is optionally ((i)) (the second vowel). Source: Aṣṭādhyāyī 2.0

[A single substitute 84, consisting of the second of two contiguous phonemes 94] does not (ná) replace [the element /at/ 99] of a re-duplicated (ā-mreḍ-i-ta-sya) [echo-word 98 and the following initial 1.1.54 phoneme of iti 98], but (tu) will optionally (vā) replace [the final 1.1.52] phoneme [of the echo-word and the initial of iti 98 in continuous utterance 72]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.72, 6.1.77, 6.1.84, 6.1.94, 6.1.98

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:nityam āmreḍite ḍāci |*
2/9:nityam āmreḍite ḍāci pararūpam kartavyam |
3/9:paṭapaṭāyati |
4/9:akārantāt anukaraṇāt vā |*
5/9:atha vā akārāntam etad udāharaṇam |
See More


Kielhorn/Abhyankar (III,77.5-9) Rohatak (IV,437)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: avyaktānukaraṇasya āmreḍitasya yo atśabdaḥ itau tasya pararūpaṃ na bhavati, tasy   See More

Kāśikāvṛttī2: na āmreḍitasya anatyasya tu vā 6.1.99 avyaktānukaraṇasya āmreḍitasya yo aabda   See More

Nyāsa2: nāmreḍitasyāntyasya tu vā. , 6.1.96 "yadā tu" ityādi. paṭatpaṭadityeṣa   See More

Bālamanoramā1: tatrāha-nāmreḍitasya. `avyaktānukaraṇasyāta #itā'viti `pararūpa'miti Sū #82   See More

Bālamanoramā2: nā'‌'mreḍitasyāntyasya tu vā 82, 6.1.96 tatrāha-nāmreḍitasya. "avyaktānukar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions