Kāśikāvṛttī1:
che tukiti vartate. dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya tasya eva dīrghasy
See More
che tukiti vartate. dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya tasya eva dīrghasya
tugāgamo bhavati. hrīcchati. mlecchati. apacācchāyate. vicācchāyate.
Kāśikāvṛttī2:
dīrghāt 6.1.75 che tukiti vartate. dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya ta
See More
dīrghāt 6.1.75 che tukiti vartate. dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya tasya eva dīrghasya tugāgamo bhavati. hrīcchati. mlecchati. apacācchāyate. vicācchāyate.
Nyāsa2:
dīrghāt?. , 6.1.73 "ubhayanirdeśe pañcamīnirdeśo balīyān()" (śākaṭāyan
See More
dīrghāt?. , 6.1.73 "ubhayanirdeśe pañcamīnirdeśo balīyān()" (śākaṭāyana.pa.97) dīrghāditi pañcamyāśche ityasyāḥ saptamyāḥ ṣaṣṭha()āṃ prakalpitāyām? "tasmādityuttarasya" (1.1.67) iti cchakārasyaiva tuk? prāpnotīti kasyācidbhrāntiḥ syatt, atastāṃ nirākarttumāha--"dīrgāt? paro yaśchakāraḥ tasmin? parataḥ pūrvasya" ityādi. evaṃ manyate--"tasmādityattarasya" 1.1.66 ityatra tasmāditi yogavibhāgaḥ katrtavyaḥ, "pūrvasya" iti pūrvasūtrādanuvatrtate, tena dīrghādityādau satyapi pañcamīnirdeśe pūrvasyaiva kāryaṃ bhavati, nottarasya. na cātiprasaṅgaḥ yogavibhāgādiṣṭasiddheriti. "hyīcchati" iti. "hyīccha lajjāyām()" (dhā.pā.210). "mlecchati" iti. "mleccha avyaktāyāṃ vāci" (dhā.pā.1662). "apacācchāyate" iti. "cho chedane" (dhā.pā.1146), "ādeca upadeśe'śiti" 6.1.44 ityātvam(), yaṅ? "dīrgho'kitaḥ" 7.4.83 ityābhyāsasya dīrghaḥ॥
Bālamanoramā1:
tadāha–dīrghādityādinā. `ubhayanirdeśe pañcamīnirdeśo balīyā'niti chakāras Sū #318
See More
tadāha–dīrghādityādinā. `ubhayanirdeśe pañcamīnirdeśo balīyā'niti chakārasya
tugantāvayavaḥ syāt. tataśca chididhātoryaṅi, dvitve, halādiśeṣe abhyāsacartve
`guṇo yaṅluko'riti abhyāsaguṇe, taṅi, ce-chidyate iti sthite, chakārasyāntyavayave
tuki, tasya cutvena cakāre sati tatpūrvasya chakārasya khari ceti cartvena cakāre sati,
ceccidyata iti ekārottaradvicakārakameva rūpaṃ syāt, chakāro na śrūyetetyata āha–
dīrghasyāyaṃ tugiti. tataśca chakārātprāgdīrghasyopari tuki, jaśtvacutvacartveṣu
cecchidyata iti bhavati. chakārasya kharparakatvābhāvāccartvaṃ na bhavatīti cakārācchakāraśravaṇaṃ
nirbādham. nanu dīrghasyāyaṃ tugiti kuta ityata āha–seneti. uttarasūtre
padāntadīrghācche tugvikalpavidhānādidaṃ sūtpamupadāntaviṣayamityabhipretya udāharati-
cecchidyata iti. (147) padāntādvā.6.1.76.
`dīrghāt' ityanuvartate. tadāha–dīrghāt padāntādityādinā. ayamapi tugdīrghasyaiva
natu chasya. uktajñāpakāt॥\r\niti bālamanoramāyāṃ halsandhiprakaraṇam.
Bālamanoramā2:
dīrghāt 318, 6.1.73 tadāha--dīrghādityādinā. "ubhayanirdeśe pañcamīnirdeśo
See More
dīrghāt 318, 6.1.73 tadāha--dīrghādityādinā. "ubhayanirdeśe pañcamīnirdeśo balīyā"niti chakārasya tugantāvayavaḥ syāt. tataśca chididhātoryaṅi, dvitve, halādiśeṣe abhyāsacartve "guṇo yaṅluko"riti abhyāsaguṇe, taṅi, ce-chidyate iti sthite, chakārasyāntyavayave tuki, tasya cutvena cakāre sati tatpūrvasya chakārasya khari ceti cartvena cakāre sati, ceccidyata iti ekārottaradvicakārakameva rūpaṃ syāt, chakāro na śrūyetetyata āha--dīrghasyāyaṃ tugiti. tataśca chakārātprāgdīrghasyopari tuki, jaśtvacutvacartveṣu cecchidyata iti bhavati. chakārasya kharparakatvābhāvāccartvaṃ na bhavatīti cakārācchakāraśravaṇaṃ nirbādham. nanu dīrghasyāyaṃ tugiti kuta ityata āha--seneti. uttarasūtre padāntadīrghācche tugvikalpavidhānādidaṃ sūtpamupadāntaviṣayamityabhipretya udāharati-cecchidyata iti. (147) padāntādvā.6.1.76.padāntādvā. "tuk" "che" "dīrghāt" ityanuvartate. tadāha--dīrghāt padāntādityādinā. ayamapi tugdīrghasyaiva natu chasya. uktajñāpakāt॥iti bālamanoramāyāṃ halsandhiprakaraṇam. atha juhotyādayaḥ.atha śluvikaraṇā dhātavo nirūpyante. hu dānā'danayoriti. dāne adane cetyarthaḥ. bhāṣyamiti. "tṛtīyā ca hośchandasī"ti sūtrastha"miti śeṣaḥ. nanu yadi dānamiha prasiddhaṃ vivakṣitaṃ tarhi "brāāhṛmāya gāṃ dadātī"tyatra juhotītyapi prayogaḥ syādityata āha--dānaṃ ceha prakṣepa iti. nanvevamapi kūpe ghaṭaṃ prakṣipati, āhavanīye jalaṃ prakṣipatītyatrāpi juhotīti prayogaḥ syādityata āha-- sa ceti. saḥ = prakṣepo, vidhibodhite ādhāre = āhavanīyādau puroḍāśādihaviṣa iti labhyate ityanvayaḥ. kuta ityata āha--- svabhāvāditi. anādisiddhalokavyavahārādityarthaḥ. tathāca vidhibodhite ādhāre vidhibodhitasya devatāyai tyajyamānasay haviṣaḥ hudhāturvartate iti phalitam. etacca pūrvamīmāṃsāyāṃ tṛtīye "sarvapradānaṃ haviṣastadarthatvā"dityadhikaraṇe'dhvaramīmāṃsākutūhalavṛttau prapañcitamasmābhiḥ.
Tattvabodhinī1:
senāsureti. yadi hi chasya tuk?syāttarhi chasya cartve sati cadvayaṃ syāt
saṃni Sū #119
See More
senāsureti. yadi hi chasya tuk?syāttarhi chasya cartve sati cadvayaṃ syāt
saṃnipātaparibhāṣayā carttvā'pravṛttau tu chakāropari cakāraḥ śrūyateti bhāvaḥ.
Tattvabodhinī2:
dīrghāt 119, 6.1.73 senāsureti. yadi hi chasya tuk()syāttarhi chasya cartve sati
See More
dīrghāt 119, 6.1.73 senāsureti. yadi hi chasya tuk()syāttarhi chasya cartve sati cadvayaṃ syāt saṃnipātaparibhāṣayā carttvā'pravṛttau tu chakāropari cakāraḥ śrūyateti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents