Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् halṅyābbhyo dīrghāt‌ sutisyapṛktaṃ hal
Individual Word Components: halṅyābbhyaḥ dīrghāt sutisi apṛktam hal
Sūtra with anuvṛtti words: halṅyābbhyaḥ dīrghāt sutisi apṛktam hal lopaḥ (6.1.66)
Compounds2: hal ca ṅī ca āp ca halṅyāpaḥ tebhyaḥ ॰ itaretaradvandvaḥ। suśca tiśca siśca ca sutisi, samāhāro dvandvaḥ।
Type of Rule: vidhi
Preceding adhikāra rule:6.1.2 (1ajāder dvitīyasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a consonant there is the elision of the nominative-affix ((s)) and the tense-affix ((ti)) and ((si)) (when reduced to the form of ((t)) and ((s))) being consonants; and so also after the long vowels ((ī)) and ((ā)) of the feminine (affix ((ṅī)) and ((āp))) there is the elision of the nominative affix ((s))|| Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) 66 replaces] a single phoneme consonantal (á-pr̥k-ta-m ha̱L affix) sU (4.1.2) introduced [after 3.1.2 a nominal stem 4.1.1 ending in 1.1.72] a consonant (ha̱L-°) or the long vowel (dirgh-āt) [of the feminine affixes 3.1.1] Ṅī or āP as well as the [affixes 3.1.1] t(i̱) and s(ị) (3.4.78) introduced [after 3.1.2 a verbal stem 3.1.91] ending in a consonant. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A sU, ti and si termed apṛkta, when occurring after an item ending in a consonant, or in a long ī or a of the feminine affixes Ṅī and āP, is deleted by LOPA Source: Courtesy of Dr. Rama Nath Sharma ©

Halantād ṅyantād ābantācca dīrghāt paraṃ su, ti, si, ityetat apṛktaṃ hal lupyate Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.66

Mahābhāṣya: With kind permission: Dr. George Cardona

1/55:yadi punaḥ ayam apṛktalopaḥ saṃyogāntalopaḥ vijñāyeta |
2/55:kim kṛtam bhavati |
3/55:dvihalapṛktagrahaṇam tisyoḥ ca grahaṇam na kartavyam bhavati |
4/55:halantāt apṛktalopaḥ saṃyogāntalopaḥ cet nalopābhāvaḥ yathā pacan iti |*
5/55:halantāt apṛktalopaḥ saṃyogāntalopaḥ cet nalopābhāvaḥ |
See More


Kielhorn/Abhyankar (III,46.2-47.12) Rohatak (IV,377-380)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: lopa iti vartate. tadiha laukikena arthavat karmasādhanaṃ draṣṭavyam. lupyate it   See More

Kāśikāvṛttī2: halṅyābbhyo dīrghāt sutisyapṛktaṃ hal 6.1.68 lopa iti vartate. tadiha laukikena   See More

Nyāsa2: halṅyābbhyo dīrghātsutisyapṛkta hal?. , 6.1.66 yadi lopa iti ihānuvatrtanaśā   See More

Laghusiddhāntakaumudī1: halantātparaṃ dīrghau yau ṅyāpau tadantācca paraṃ sutisītyetadapṛktaṃ hal lupya Sū #179

Laghusiddhāntakaumudī2: halṅyābbhyo dīrghātsutisyapṛktaṃ hal 179, 6.1.66 halantātparaṃ dīrghau yaupa   See More

Bālamanoramā1: halṅyābbhyo. hal ca ṅīca āp ceti dvandvaḥ. digyoge pañcamī. paramityadhryam Sū #250   See More

Bālamanoramā2: halṅyābbhyo dīrghātsutisyapṛktaṃ hal 250, 6.1.66 halṅyābbhyo. hal ca ṅīca āp cet   See More

Tattvabodhinī1: halṅyābbhyo. `dīrghā'dityetanṅyāporeva viśeṣaṇaṃ na tu halo'saṃbvadityāh Sū #211   See More

Tattvabodhinī2: halṅyābbhyo dīrdhāsutisyaṣṛktaṃ hal 211, 6.1.66 halṅyābbhyo. "dīrghā"d   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

halantāt sulopaḥ -- rājā, takṣā, akhāsrat, parṇadhvat ṅyantāt -- kumārī, gaurī, śārṅgaravī ābantāt -- khaṭvā, bahurājā, kārīṣagandhyā tilopaḥ silopaśca halantādeva tilopastāvat -- abibharbhavān, ajāgarbhavān silopaḥ -- abhino'tra, acchino'tra


Research Papers and Publications


Discussion and Questions