Kāśikāvṛttī1: ādeca upadeśe 6-1-45 iti vartate. mīñ hiṃsāyām, ḍumiñ prakṣepaṇe, dīṅ kṣaye
itye See More
ādeca upadeśe 6-1-45 iti vartate. mīñ hiṃsāyām, ḍumiñ prakṣepaṇe, dīṅ kṣaye
ityeteṣaṃ dhātūnāṃ lyapi viṣaye, cakārādecaśca viṣaye upadeśe eva prāk
pratyayotpatteḥ alo 'nyasya sthāne ākārādeśo bhavati. pramātā. pramātavyam.
pramātum. pramāya. nimātā. nimātavyam. nimātum. nimāya. upadātā. upadātavyam.
upadātum. upadāya. upadeśe eva ātvavidhānādivarṇāntalakṣaṇaḥ pratyayo na bhavati.
ākāralakṣaṇaśca bhavati, upadāyo vartate. īṣadupadānam iti ghañyucau bhavataḥ.
Kāśikāvṛttī2: mīnātiminotidīṅāṃ lyapi ca 6.1.50 ādeca upadeśe 6.1.44 iti vartate. mīñ hiṃsāyā See More
mīnātiminotidīṅāṃ lyapi ca 6.1.50 ādeca upadeśe 6.1.44 iti vartate. mīñ hiṃsāyām, ḍumiñ prakṣepaṇe, dīṅ kṣaye ityeteṣaṃ dhātūnāṃ lyapi viṣaye, cakārādecaśca viṣaye upadeśe eva prāk pratyayotpatteḥ alo 'nyasya sthāne ākārādeśo bhavati. pramātā. pramātavyam. pramātum. pramāya. nimātā. nimātavyam. nimātum. nimāya. upadātā. upadātavyam. upadātum. upadāya. upadeśe eva ātvavidhānādivarṇāntalakṣaṇaḥ pratyayo na bhavati. ākāralakṣaṇaśca bhavati, upadāyo vartate. īṣadupadānam iti ghañyucau bhavataḥ.
Nyāsa2: mīnātiminotidīṅāṃ lyapi ca. , 6.1.49 "upadeśa" 6.1.44 ityanuvṛtteḥ prā See More
mīnātiminotidīṅāṃ lyapi ca. , 6.1.49 "upadeśa" 6.1.44 ityanuvṛtteḥ prāgeva pratyayotpatterāttvena bhavitavyamiti, ata ātvavidhānakāle lyapaḥ paratvaṃ na sambhavatīti tasmāllyapīti viṣayasaptamīyaṃ vijñāyata ityāha--"lyapi viṣaye" iti. eca iti yadyapi prakṛtaviśeṣaṇaṃ prāgāsīt(), tathāpīhopadeśādhikārānmīnātiprabhṛtīnāṃ copadeśāvasthāyāmeco'sambhavāt? sāmathryādviṣayaviśeṣaṇaṃ vijñāyata ityāha--"ecaśca viṣaye" iti. "upadeśe" ityasya prāgityādinārthamācaṣṭe. "pramāya" iti. "samāse'nañ()" 7.1.37 iti lyap().
kaḥ punarupadeśāvasthāyāmevāttvavidhāne'rthaḥ sampadyate, yadarthamupadeśāvasthāyāmāttvaṃ kriyate? ityāha--"upadeśa eva" ityādi. ivarṇāntalakṣaṇaḥ "erac()" 3.3.56 ityaca, ākārāntalakṣaṇaḥ "āto yuc()" 3.3.128 "upadāyaḥ" iti. upadeśa evāttve kṛte satyaco nimittaṃ vihitamityusarga eva "bhāve" (3.3.18) iti ghañ? siddho bhavati. "āto yuk? ciṣkṛtoḥ" 7.3.33 iti yuk(). "īṣadupadānam()" iti. upadeśāvasthāyāmāttve khalapavādo yuc? siddho bhavati॥
Laghusiddhāntakaumudī1: eṣāmātvaṃ syāllyapi cādaśityejnimitte. dātā. dāsyati. (sthāghvorittve
dīṅaḥ pra Sū #641 See More
eṣāmātvaṃ syāllyapi cādaśityejnimitte. dātā. dāsyati. (sthāghvorittve
dīṅaḥ pratiṣedhaḥ). adāsta.. ḍīṅ vihāyasā gatau.. 16.. ḍīyate. ḍiḍye. ḍayitā.. pīṅ
pāne.. 17.. pīyate. petā. apeṣṭa.. māṅ māne.. 18.. māyate. mame.. janī
prādurbhāve.. 19..
Laghusiddhāntakaumudī2: mīnātiminotidīṅāṃ lyapi ca 641, 6.1.49 eṣāmātvaṃ syāllyapi cādaśityejnimitte. dā See More
mīnātiminotidīṅāṃ lyapi ca 641, 6.1.49 eṣāmātvaṃ syāllyapi cādaśityejnimitte. dātā. dāsyati. (sthāghvorittve dīṅaḥ pratiṣedhaḥ). adāsta॥ ḍīṅ vihāyasā gatau॥ 16॥ ḍīyate. ḍiḍye. ḍayitā॥ pīṅ pāne॥ 17॥ pīyate. petā. apeṣṭa॥ māṅ māne॥ 18॥ māyate. mame॥ janī prādurbhāve॥ 19॥
Bālamanoramā1: mīnātiminoti. `ādeca upadeśe'śitī'tyatāadityanuvartate. tadāha– eṣāmāttvaṃ Sū #337 See More
mīnātiminoti. `ādeca upadeśe'śitī'tyatāadityanuvartate. tadāha– eṣāmāttvaṃ
syāllyapīti. cakārāt ecaḥ, aśitīti paranimittaṃ samuccīyate. tatra `ecaṭa ityanantaraṃ
`nimitte' iti śeṣaḥ. ejnimitte aśiti pratyaye ca pare iti phalitam. tadāha–
aśityejnimitte iti. `iti samuccīyate' iti śeṣaḥ. luṅyāha— adāsteti. iha
āttve kṛte ghutve satyapi sthādhvoricceti na bhavati, `sthādhvorittve dīṅaḥ
pratiṣedhaḥ' iti ghusaṃjñāsūtrasthabhāṣyapaṭhitavātrtakāditi bhāvaḥ. dhīṅ ādhāre iti.
ādhāraḥ– ādhāraṇam. sthāpanamiti yāvat. līṅ śleṣaṇe iti. līyate. lilye.lilyiṣe.
[lilyiḍhve. lilyidhve].
Bālamanoramā2: mīnātiminotidīṅāṃ lyapi ca 337, 6.1.49 mīnātiminoti. "ādeca upadeśe'śitī&qu See More
mīnātiminotidīṅāṃ lyapi ca 337, 6.1.49 mīnātiminoti. "ādeca upadeśe'śitī"tyatāadityanuvartate. tadāha-- eṣāmāttvaṃ syāllyapīti. cakārāt ecaḥ, aśitīti paranimittaṃ samuccīyate. tatra "ecaṭa ityanantaraṃ "nimitte" iti śeṣaḥ. ejnimitte aśiti pratyaye ca pare iti phalitam. tadāha--aśityejnimitte iti. "iti samuccīyate" iti śeṣaḥ. luṅyāha--- adāsteti. iha āttve kṛte ghutve satyapi sthādhvoricceti na bhavati, "sthādhvorittve dīṅaḥ pratiṣedhaḥ" iti ghusaṃjñāsūtrasthabhāṣyapaṭhitavātrtakāditi bhāvaḥ. dhīṅ ādhāre iti. ādhāraḥ-- ādhāraṇam. sthāpanamiti yāvat. līṅ śleṣaṇe iti. līyate. lilye.lilyiṣe. [lilyiḍhve. lilyidhve].
Tattvabodhinī1: mīnāti. mīñ hiṃsāyām. ḍumiñ prakṣepaṇe. pramāya. upadāya. pramātavyam.
upadātav Sū #293 See More
mīnāti. mīñ hiṃsāyām. ḍumiñ prakṣepaṇe. pramāya. upadāya. pramātavyam.
upadātavy. ejnimitta iti viṣayasaptamī. tena ādāvātvaṃ paścāddhañ. `āto yu'giti
yuk. upadāya iti sidhyati. anyathā eraci kṛte tata ātve upadā iti syāt. adāsteti.
`dīṅaḥ pratiṣedhaḥ `sthādhvorittveṭa iti na ghutvamityaditeti rūpaṃ na bhavatītyeke.
anye tu `sthādhvoricce'tyetattu na bhavati, dīṅo'nukaraṇe dārūpā'saṃbhavenā'ghutvāt.
ata eva pranidātetyādau `nergade'ti ṇatvam [api] na bhavatītyāhuḥ ayaṃ bhāvaḥ– `da
avakhaṇḍane' ityāderdārūpatvaṃ saṃbhavati. `ādeca upadeśe'
ityasyā'naimittikatvāt.dīṅastu ejnimittapratyayaviṣaye ātvaṃ, dā ityanukaraṇe
ejnimittasyā'bhāvitvānna ghutvam. evaṃ ca ghuprakṛtitvamapi nāstīti
ṇatvasyā'prasaktiriti. ḍīṅ. ḍīnaḥ. ḍīnavān. svādiṣu
pāṭhasāmathryānniṣṭhāyāmiṇna. iṭi hi sati vyavadhānāt. `oditaśce'ti natvaṃ
nasyāditi. svādiṣu pāṭhasamāthryādiḍvyavadhāne'pi ṇatvamastviti na śaṅkyam,
iṣṭānurodhāt. ḍayati iti prayogastu bhauvādikasya. `niṣṭhā śīṅ' ityatra niṣṭheti
yogavibhāgādakattve guṇa ityāhuḥ. mīṅ hiṃsāyām. mīñiti krya#ādau. prāṇaviyoga
iti. mīyate. prāṇairviyujyata ityarthaḥ. līṅ. lī śleṣaṇa iti kryādau.
Tattvabodhinī2: mīnātiminotidīṅāṃ lyapi ca 293, 6.1.49 mīnāti. mīñ hiṃsāyām. ḍumiñ prakṣepaṇe. p See More
mīnātiminotidīṅāṃ lyapi ca 293, 6.1.49 mīnāti. mīñ hiṃsāyām. ḍumiñ prakṣepaṇe. pramāya. upadāya. pramātavyam. upadātavy. ejnimitta iti viṣayasaptamī. tena ādāvātvaṃ paścāddhañ. "āto yu"giti yuk. upadāya iti sidhyati. anyathā eraci kṛte tata ātve upadā iti syāt. adāsteti. "dīṅaḥ pratiṣedhaḥ "sthādhvorittveṭa iti na ghutvamityaditeti rūpaṃ na bhavatītyeke. anye tu "sthādhvoricce"tyetattu na bhavati, dīṅo'nukaraṇe dārūpā'saṃbhavenā'ghutvāt. ata eva pranidātetyādau "nergade"ti ṇatvam [api] na bhavatītyāhuḥ ayaṃ bhāvaḥ-- "da avakhaṇḍane" ityāderdārūpatvaṃ saṃbhavati. "ādeca upadeśe" ityasyā'naimittikatvāt.dīṅastu ejnimittapratyayaviṣaye ātvaṃ, dā ityanukaraṇe ejnimittasyā'bhāvitvānna ghutvam. evaṃ ca ghuprakṛtitvamapi nāstīti ṇatvasyā'prasaktiriti. ḍīṅ. ḍīnaḥ. ḍīnavān. svādiṣu pāṭhasāmathryānniṣṭhāyāmiṇna. iṭi hi sati vyavadhānāt. "oditaśce"ti natvaṃ nasyāditi. svādiṣu pāṭhasamāthryādiḍvyavadhāne'pi ṇatvamastviti na śaṅkyam, iṣṭānurodhāt. ḍayati iti prayogastu bhauvādikasya. "niṣṭhā śīṅ" ityatra niṣṭheti yogavibhāgādakattve guṇa ityāhuḥ. mīṅ hiṃsāyām. mīñiti krya#ādau. prāṇaviyoga iti. mīyate. prāṇairviyujyata ityarthaḥ. līṅ. lī śleṣaṇa iti kryādau.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents