Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मीनातिमिनोतिदीङां ल्यपि च mīnātiminotidīṅāṃ lyapi ca
Individual Word Components: mīnātiminotidīṅām lyapi ca
Sūtra with anuvṛtti words: mīnātiminotidīṅām lyapi ca āt (6.1.45), ecaḥ (6.1.45), upadeśe (6.1.45)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.2 (1ajāder dvitīyasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

And there is substitution of ((ā)) for the finals of ((mī)) 'to hurt', ((mi)) 'to scatter and ((dī)) 'to decay' when the affix ((lyap)) follows, as well as before those affixes which demand this substitution for the diphthong. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme ā replaces the vowel phoneme of the verbal stems 45] mī- `injure' (IX 4), mi- `scatter' (V 4) and dīṄ- `decay, perish' (IV 26) [before 1.1.66 the substitute absolutive affix 3.1.1] LyaP [of Ktvā] and [affixes not marked by Ś as IT 45]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.45

Mahābhāṣya: With kind permission: Dr. George Cardona

1/53:mīnātyādīnām āttve upadeśavacanam pratyayavidhyartham |*
2/53:mīnātyādīnām āttve upadeśivadbhāvaḥ vaktavyaḥ |
3/53:upadeśāvasthāyām āttvam bhavati iti vaktavyam |
4/53:kim prayojanam |
5/53:pratyayavidhyartham |
See More


Kielhorn/Abhyankar (III,38.10-39.12) Rohatak (IV,361-363)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ādeca upadeśe 6-1-45 iti vartate. mīñ hiṃsāyām, ḍumiñ prakṣepaṇe, dīṅ kṣaye itye   See More

Kāśikāvṛttī2: mīnātiminotidīṅāṃ lyapi ca 6.1.50 ādeca upadeśe 6.1.44 iti vartate. mīñ hiṃ   See More

Nyāsa2: mīnātiminotidīṅāṃ lyapi ca. , 6.1.49 "upadeśa" 6.1.44 ityanuvṛtteḥ p   See More

Laghusiddhāntakaumudī1: eṣāmātvaṃ syāllyapi cādaśityejnimitte. dātā. dāsyati. (sthāghvorittve dīṅaḥ pra Sū #641   See More

Laghusiddhāntakaumudī2: mīnātiminotidīṅāṃ lyapi ca 641, 6.1.49 eṣāmātvaṃ syāllyapi cādaśityejnimitte.    See More

Bālamanoramā1: mīnātiminoti. `ādeca upadeśe'śitī'tyatāadityanuvartate. tadāha– eṣāmāttvaṃ Sū #337   See More

Bālamanoramā2: mīnātiminotidīṅāṃ lyapi ca 337, 6.1.49 mīnātiminoti. "ādeca upadeśeitī&qu   See More

Tattvabodhinī1: mīnāti. mīñ hiṃsāyām. ḍumiñ prakṣepaṇe. pramāya. upadāya. pramātavyam. upadātav Sū #293   See More

Tattvabodhinī2: mīnātiminotidīṅāṃ lyapi ca 293, 6.1.49 mīnāti. mīñ hiṃsāyām. ḍumiñ prakṣepaṇe. p   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions