Kāśikāvṛttī1:
juṣṭa arpita ityete śabdarūpe mantraviṣaye nityam ādyudātte bhavataḥ. juṣṭaṃ
dev
See More
juṣṭa arpita ityete śabdarūpe mantraviṣaye nityam ādyudātte bhavataḥ. juṣṭaṃ
devānām. arpitaṃ pitṛ\u0304ṇām. pūrveṇa atra vikalpaḥ prāptaḥ. kecidatra juṣṭa
ityetadeva anuvartayanti. arpitaśabdasya vibhāṣā mantre 'pi icchanti. antodātto
'pi hyayaṃ mantre paṭhayate, tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ iti.
Kāśikāvṛttī2:
nityaṃ mantre 6.1.210 juṣṭa arpita ityete śabdarūpe mantraviṣaye nityam ādyudāt
See More
nityaṃ mantre 6.1.210 juṣṭa arpita ityete śabdarūpe mantraviṣaye nityam ādyudātte bhavataḥ. juṣṭaṃ devānām. arpitaṃ pitṝṇām. pūrveṇa atra vikalpaḥ prāptaḥ. kecidatra juṣṭa ityetadeva anuvartayanti. arpitaśabdasya vibhāṣā mantre 'pi icchanti. antodātto 'pi hyayaṃ mantre paṭhayate, tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ iti.
Nyāsa2:
nityaṃ mantre. , 6.1.204 "kecidatra" ityādi. kiṃ punaḥ kāraṇaṃ juṣṭaśa
See More
nityaṃ mantre. , 6.1.204 "kecidatra" ityādi. kiṃ punaḥ kāraṇaṃ juṣṭaśabda evāvanuvatrtayanti? ityāha--"arpitaśabdasya" ityādi. atrāpi kiṃ kāraṇam()? ityāha--"antodātto'pi" ityādi. tamevāntodāttasya pāṭhamantraṃ darśayitumāha--"tasmin? sākaṃ triśatā" ityādi. ārambhasāmathryādeva nityatve siddhe nityagrahaṇaṃ vispaṣṭārtham(), uttarārthaṃ ca॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents