Kāśikāvṛttī1: ādiḥ udāttaḥ iti vartate. śuṣka dhṛṣṭa ityetāvādyudāttau bhavataḥ. śuṣkaḥ. dhṛṣṭ See More
ādiḥ udāttaḥ iti vartate. śuṣka dhṛṣṭa ityetāvādyudāttau bhavataḥ. śuṣkaḥ. dhṛṣṭaḥ.
asaṃjñārtha ārambhaḥ.
Kāśikāvṛttī2: śuṣkadhṛṣtau 6.1.206 ādiḥ udāttaḥ iti vartate. śuṣka dhṛṣṭa ityetāvādyudāttau b See More
śuṣkadhṛṣtau 6.1.206 ādiḥ udāttaḥ iti vartate. śuṣka dhṛṣṭa ityetāvādyudāttau bhavataḥ. śuṣkaḥ. dhṛṣṭaḥ. asaṃjñārtha ārambhaḥ.
Nyāsa2: śuṣkadhṛṣṭau. , 6.1.200 "śuṣkaḥ" iti. "śuṣa śoṣaṇe" (dhā.pā. See More
śuṣkadhṛṣṭau. , 6.1.200 "śuṣkaḥ" iti. "śuṣa śoṣaṇe" (dhā.pā.1183) "śuṣaḥ kaḥ" 8.2.51 iti ktasya kādeśaḥ. "dhṛṣṭaḥ" iti. ñidhṛṣā prāgalbhye" (dhā.pā.1269) ṣṭutvam(). katvaṣṭutvayorasiddhatvādiha niṣṭhāntatvaṃ veditavyam().
"asaṃjñārthaṃ ārambhaḥ" iti. saṃjñāyāṃ pūrveṇaiva siddhatvāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents