Kāśikāvṛttī1: ṇamuli parato 'nyatarasyām ādirudātto bhavati. lolūyaṃ lolūyam, lolūyaṃ lolūyam. See More
ṇamuli parato 'nyatarasyām ādirudātto bhavati. lolūyaṃ lolūyam, lolūyaṃ lolūyam.
popūyaṃ popūyam, popūyaṃ popūyam. āmreḍitānudāttatve kṛte pūrvo lolūyaṃśabda
ekatrādyudāttaḥ, aparatra litsvareṇa madhyodāttaḥ.
Kāśikāvṛttī2: ādir ṇamulyanyatarasyām 6.1.194 ṇamuli parato 'nyatarasyām ādirudātto bhavati. See More
ādir ṇamulyanyatarasyām 6.1.194 ṇamuli parato 'nyatarasyām ādirudātto bhavati. lolūyaṃ lolūyam, lolūyaṃ lolūyam. popūyaṃ popūyam, popūyaṃ popūyam. āmreḍitānudāttatve kṛte pūrvo lolūyaṃśabda ekatrādyudāttaḥ, aparatra litsvareṇa madhyodāttaḥ.
Nyāsa2: ādirṇamulyanyatarasyām?. , 6.1.188 litsvare prāpte ṇamuli parata ādyudāttatvaṃ v See More
ādirṇamulyanyatarasyām?. , 6.1.188 litsvare prāpte ṇamuli parata ādyudāttatvaṃ vikalpena vidhīyate. tena mukte pakṣe litsvaro'pi bhavatyeva. anekācaśca dhātavo vikalpaṃ prayojayantīti. ye tvekācasteṣāṃ litsvareṇānena vā viśeṣo nāsti. "loluyaṃ lolūyam(), "popūyampopūyam()" iti. yadantāṇṇamul(), tasya "ābhīkṣṇe dve bhavataḥ" (vā.887) iti dvirdacanam(). "anudāttaṃ ca 8.1.3 ityāmreḍitasyānudāttatvam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents