Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमहन्विङोः tāsyanudāttenṅidadupadeśāllasārvadhātukamanudāttamahanviṅoḥ
Individual Word Components: tāsyanudāttenṅidadupadeśāt lasārvadhātukam anudāttam ah-nviṅoḥ
Sūtra with anuvṛtti words: tāsyanudāttenṅidadupadeśāt lasārvadhātukam anudāttam ah-nviṅoḥ udāttaḥ (6.1.159), nām (6.1.177), anyatarasyām (6.1.177)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.136 (1aḍabhyāsavyavāye 'pi)

Description:

The Personal-endings and their substitutes (3.2.121-120) are, when they are sârvadhâtuka (III.4.113 &c), unaccented, after the characteristic of the Periphrastic future (((tasi))), after a root which in the Dhâtupâtha has an unaccented vowel or ((ṅ)) (with the exception of ((hnuṅ)) and ((iṅ))) as indicatory letter, as well as after what has a final ((a)) in the Grammatical system of Instruction (upadeśa). Source: Aṣṭādhyāyī 2.0

A sārvadhātuka (3.4.113) [affix 3.1.1 replacing an] l-member (=tiṄ 3.4.78 and ŚatR̥, ŚānaC 3.2.124-125) bears the anudātta accent when introduced [after 3.1.2 the tense marker] tāsi̱ (3.1.33) or verbal stems with anudātta or Ṅ as IT markers, excluding the stems hnuṄ `hide' (II 72) and iṄ [with ádhi-°] (II 37) and short aT which have been introduced as such when first introduced (in the Dhp.). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.159

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:adupadeśāt iti kim idam vijñāyate |
2/24:akāraḥ yaḥ upadeśaḥ iti āhosvit akārāntam yat upadeśaḥ iti |
3/24:kim ca ataḥ |
4/24:yadi vijñāyate akāraḥ yaḥ upadeśaḥ iti hataḥ , hathaḥ iti atra api prāpnoti |
5/24:atha vijñāyate akārāntam yat upadeśaḥ iti na doṣaḥ bhavati |
See More


Kielhorn/Abhyankar (III,111.3-16) Rohatak (IV,515-517)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tāseranudātteto ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anuttaṃ c   See More

Kāśikāvṛttī2: tāsyanudātenṅidadupadeśāl lasārvadhātukam anudāttam ahnviṅoḥ 6.1.186 seranu   See More

Nyāsa2: tāsyanudāttenṅidadupadeśāllasarvadhātukamanudāttamahanviṅoḥ. , 6.1.180 tāsiprabh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions