Grammatical Sūtra: तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमहन्विङोः tāsyanudāttenṅidadupadeśāllasārvadhātukamanudāttamahanviṅoḥ
Individual Word Components: tāsyanudāttenṅidadupadeśāt lasārvadhātukam anudāttam ah-nviṅoḥ Sūtra with anuvṛtti words: tāsyanudāttenṅidadupadeśāt lasārvadhātukam anudāttam ah-nviṅoḥ udāttaḥ (6.1.159 ), nām (6.1.177 ), anyatarasyām (6.1.177 ) Type of Rule: vidhiPreceding adhikāra rule: 6.1.136 (1aḍabhyāsavyavāye 'pi)
Description:
The Personal-endings and their substitutes (3.2.121 -120) are, when they are sârvadhâtuka (III.4.113 &c), unaccented, after the characteristic of the Periphrastic future (((tasi))), after a root which in the Dhâtupâtha has an unaccented vowel or ((ṅ)) (with the exception of ((hnuṅ)) and ((iṅ))) as indicatory letter, as well as after what has a final ((a)) in the Grammatical system of Instruction (upadeśa). Source: Aṣṭādhyāyī 2.0
A sārvadhātuka (3.4.113) [affix 3.1.1 replacing an] l-member (=tiṄ 3.4.78 and ŚatR̥, ŚānaC 3.2.124-125) bears the anudātta accent when introduced [after 3.1.2 the tense marker] tāsi̱ (3.1.33) or verbal stems with anudātta or Ṅ as IT markers, excluding the stems hnuṄ `hide' (II 72) and iṄ [with ádhi-°] (II 37) and short aT which have been introduced as such when first introduced (in the Dhp.). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 6.1.159
Mahābhāṣya: With kind permission: Dr. George Cardona 1/24:adupadeśāt iti kim idam vijñāyate | 2/24:akāraḥ yaḥ upadeśaḥ iti āhosvit akārāntam yat upadeśaḥ iti |3/24:kim ca ataḥ | 4/24:yadi vijñāyate akāraḥ yaḥ upadeśaḥ iti hataḥ , hathaḥ iti atra api prāpnoti | 5/24:atha vijñāyate akārāntam yat upadeśaḥ iti na doṣaḥ bhavati | See More
1/24:adupadeśāt iti kim idam vijñāyate | 2/24:akāraḥ yaḥ upadeśaḥ iti āhosvit akārāntam yat upadeśaḥ iti | 3/24:kim ca ataḥ | 4/24:yadi vijñāyate akāraḥ yaḥ upadeśaḥ iti hataḥ , hathaḥ iti atra api prāpnoti | 5/24:atha vijñāyate akārāntam yat upadeśaḥ iti na doṣaḥ bhavati | 6/24:nanu ca akārāntam yat upadeśaḥ iti vijñāyamāne api atra api prāpnoti | 7/24:etat api hi vyapadeśivadbhāvena akārāntam bhavati upadeśe | 8/24:arthavatā vyapadeśivadbhāvaḥ | 9/24:yadi tarhi akārāntam yat upadeśaḥ iti vijñāyate mā hi dhukṣātām , mā hi dhuṣāthām atra api prāpnoti | 10/24:astu | 11/24:anudāttatve kṛte lope udāttanivṛttisvareṇa siddham | 12/24:na sidhyati | 13/24:idam iha sampradhāryam | 14/24:adnudāttatvam kriyatām lopaḥ iti kim atra kartavyam | 15/24:paratvāt lopaḥ | 16/24:evam tarhi idam adya lasārvadhādukānudāttatvam pratyayasvarasya apavādaḥ | 17/24:na ca apavādaviṣaye utsargaḥ abhiniviśate | 18/24:pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ | 19/24:prakalpya vā apavādaviṣayam tataḥ utasrgaḥ abhiniviśate | 20/24:tat na tāvat atra kadā cit pratyayasvaraḥ bhavati | 21/24:apavādaviṣayam lasārvadhātukānudāttatvam pratīkṣate | 22/24:tatra ānudāttatvam kriyatām lopaḥ iti kim atra kartavyam | 23/24:paratvāt lopaḥ | 24/24:yadi api paratvāt lopaḥ saḥ asau avidyamānodātte anudātte udāttaḥ lupyate |
1/11:tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ abhyastasijarthaḥ |* 2/11:tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ kartavyaḥ | 3/11:lasārvadhātuke iti vaktavyam | 4/11:kim prayojanam | 5/11:abhyastasijarthaḥ | 6/11:abhyastānām ādiḥ udāttaḥ bhavati lasārvadhātuke | 7/11:sijantasya ādiḥ udāttaḥ bhavati lasārvadhātuke | 8/11:lasārvadhātukam iti ucyamāne tasya eva ādyudāttatvam syāt | 9/11:yadi saptamīnirdeśaḥ kriyate tāsyādīnām eva anudāttatvam prāpnoti | 10/11:na eṣaḥ doṣaḥ | 11/11:tāsiyādibhyaḥ iti eṣā pañcamī lasārvadhātuke iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti |
1/65:citsvarāt tāsyādibhyaḥ anudāttatvam vipratiṣedhena |* 2/65:citsvarāt tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena | 3/65:citsvarasya avakāśaḥ calanaḥ , copanaḥ | 4/65:tāsyādibhyaḥ anudāttatvasya avakāśaḥ | 5/65:āste śete | 6/65:iha ubhayam prāpnoti | 7/65:āsīnaḥ , śayānaḥ | 8/65:tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena | 9/65:na eṣaḥ yuktaḥ vipratiṣedhaḥ | 10/65:kim kāraṇam | 11/65:dvikāryayogaḥ hi vipratiṣedhaḥ | 12/65:na ca atra ekaḥ dvikāryayuktaḥ | 13/65:ādeḥ anudāttatvam antasya udāttatvam | 14/65:na avaśyam dvikāryayogaḥ eva vipratiṣedhaḥ | 15/65:kim tarhi| asambhavaḥ api | 16/65:nanu ca atra api asti sambhavaḥ | 17/65:ādeḥ anudāttatvam antasya udāttatvam iti | 18/65:asti ca sambhavaḥ yat ubhayam syāt | 19/65:na eṣaḥ asti sambhavaḥ | 20/65:vakṣyati etat svaravidhau saṅghātaḥ kāryī bhavati iti |21/65:mukaḥ ca upasaṅkhyānam |* 22/65:mukaḥ ca upasaṅkhyānam kartavyam | 23/65:pacamānaḥ , yajamānaḥ | 24/65:mukā vyavahitatvāt adupadeśāt lasārvadhātukam anudāttam bhavati iti anudāttatvam na prāpnoti | 25/65:nanu ca ayam muk adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate | 26/65:na sidhyati | 27/65:aṅgasya muk ucyate vikaraṇāntam ca aṅgam | 28/65:saḥ asau saṅghātabhaktaḥ aśakyaḥ muk adupadeśagrahaṇena grahītum | 29/65:atha ayam adbhaktaḥ syāt gṛhyeta ayam adupadeśagrahaṇena | 30/65:bāḍham gṛhyeta | 31/65:adbhaktaḥ tarhi bhaviṣyati | 32/65:tat katham | 33/65:vakṣyati etasya parihāram |34/65:itaḥ ca upasaṅkhyānam |* 35/65:itaḥ ca upasaṅkhyānam kartavyam | 36/65:idbhiḥ ca vyavahitatvāt anudāttatvam na prāpnoti | 37/65:pacataḥ , paṭhataḥ |38/65:itaḥ ca anekāntatvāt |* 39/65:anekāntāḥ anubandhāḥ | 40/65:yadi anekāntāḥ anubandhāḥ adiprabhṛtijuhotyādibhyaḥ pratiṣedhaḥ vaktavyaḥ | 41/65:attaḥ , juhutaḥ iti | 42/65:adupadeśāt iti anudāttatvam prāpnoti |43/65:tatra adiprabhṛtijuhotyādibhyaḥ apratiṣedhaḥ sthānyādeśābhāvāt |* 44/65:tatra adiprabhṛtibhyaḥ juhotyādibhyaḥ apratiṣedhaḥ | 45/65:anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ | 46/65:anudāttatvam kasmāt na bhavati | 47/65:sthānyādeśābhāvāt | 48/65:na eva atra sthāninam na eva ādeśam paśyāmaḥ |49/65:anudāttaṅidgrahaṇāt vā |* 50/65:atha vā yat ayam anudāttaṅidgrahaṇam karoti tat jñāpayati ācāryaḥ na luptavikaraṇebhyaḥ anudāttatvam bhavati iti | 51/65:na etat asti jñāpakam | 52/65:śnanartham etat syāt | 53/65:vindāte , khindāte | 54/65:yat tarhi ṅidgrahaṇam karoti | 55/65:na hi śnamvikaraṇaḥ ṅit bhavati | 56/65:ṅitaḥ anudāttatve vikaraṇebhyaḥ pratiṣedhaḥ vaktavyaḥ | 57/65:cinutaḥ , sunutaḥ , lunītaḥ , punītaḥ | 58/65:ṅitaḥ iti anudāttatvam prāpnoti |59/65:ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ sarvasya upadeśaviśeṣaṇatvāt |* 60/65:ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ | 61/65:anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ | 62/65:anudāttatvam kasmāt na bhavati | 63/65:sarvasya upadeśaviśeṣaṇatvāt | 64/65:sarvam upadeśagrahaṇena viśeṣayiṣyāmaḥ | 65/65:upadeśe anudāttetaḥ , upadeśe ṅitaḥ , upadeśe akārāntāt |
Collapse Kielhorn/Abhyankar (III,111.3-16) Rohatak (IV,515-517) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : tāseranudātteto ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anu dā tt aṃ c See More
tāseranudātteto ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anudāttaṃ ca
bhavati hnuṅiṅityetābhyāṃ paraṃ varjayitvā. tāsestāvat kartā, kartārau, kartāraḥ.
pratyayasvarāpavādo 'yam. anudāttetaḥ āsa āste. vasa vaste. ṅit ṣūṅ sūte. śīṅ
śete. adupadeśāt tudataḥ. nudataḥ. pacataḥ. paṭhataḥ. anubandhasya
anaikāntikatvādakārāntopadeśa eva śap. pacamānaḥ. yajamānaḥ. yadyatra mukakāramātrasya
syāt tadā lasārvadhātukam adupadeśādanantaram iti siddho nighātaḥ. athākārāntasya
aṅgasya, tathā api lasārvadhātukānudāttatve kartavye bahiraṅgatvātasiddhaḥ iti
siddham. citsvaro 'pyanena lasārvadhātukānudāttatvena paratvād bādhyate.
tāsyādibhyaḥ iti kim? cinutaḥ. cinvanti. ṅidayaṃ śnuḥ pūrvasya kāryaṃ prati na
tu parasya. upadeśagrahaṇaṃ kim? iha ca yathā syāt, pacāvaḥ, pacāmaḥ iti. iha ca mā bhūt,
hato, hathaḥ iti. lagrahaṇaṃ kim? katīhapacamānāḥ. sārvadhātukam iti kim? śiśye,
śiśyāte, śiśiyare. ahnviṅoḥ iti kim? hnute. yadadhīte.
Kāśikāvṛttī2 : tāsyanudātenṅidadupadeśāl lasārvadhātukam anudāttam ahnviṅoḥ 6.1.186 tā se ra nu dā See More
tāsyanudātenṅidadupadeśāl lasārvadhātukam anudāttam ahnviṅoḥ 6.1.186 tāseranudātteto ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anudāttaṃ ca bhavati hnuṅiṅityetābhyāṃ paraṃ varjayitvā. tāsestāvat kartā, kartārau, kartāraḥ. pratyayasvarāpavādo 'yam. anudāttetaḥ āsa āste. vasa vaste. ṅit ṣūṅ sūte. śīṅ śete. adupadeśāt tudataḥ. nudataḥ. pacataḥ. paṭhataḥ. anubandhasya anaikāntikatvādakārāntopadeśa eva śap. pacamānaḥ. yajamānaḥ. yadyatra mukakāramātrasya syāt tadā lasārvadhātukam adupadeśādanantaram iti siddho nighātaḥ. athākārāntasya aṅgasya, tathā api lasārvadhātukānudāttatve kartavye bahiraṅgatvātasiddhaḥ iti siddham. citsvaro 'pyanena lasārvadhātukānudāttatvena paratvād bādhyate. tāsyādibhyaḥ iti kim? cinutaḥ. cinvanti. ṅidayaṃ śnuḥ pūrvasya kāryaṃ prati na tu parasya. upadeśagrahaṇaṃ kim? iha ca yathā syāt, pacāvaḥ, pacāmaḥ iti. iha ca mā bhūt, hato, hathaḥ iti. lagrahaṇaṃ kim? katīhapacamānāḥ. sārvadhātukam iti kim? śiśye, śiśyāte, śiśiyare. ahnviṅoḥ iti kim? hnute. yadadhīte.
Nyāsa2 : tāsyanudāttenṅidadupadeśāllasarvadhātukamanudāttamahanviṅoḥ. , 6.1.180 t ās ip ra bh See More
tāsyanudāttenṅidadupadeśāllasarvadhātukamanudāttamahanviṅoḥ. , 6.1.180 tāsiprabhṛtīnāṃ samāhāradvandvena nirdeśaḥ. "adrupadeśāt()" iti. upadiśyata ityupadeśaḥ, śāstravākyeṣu khilapāṭhe ca yaḥ prathamamuccāryate sa ityarthaḥ. accāsāvupadeśaścetyadupadeśaḥ. karmasādhanasyopadeśaśabdasyāśrayaṇam(), bhāvasādhanasya vā, nānena sāmānādhikaraṇyānupapatteḥ. "lasārvadhātukam()" iti. ṣaṣṭhīsamāsaḥ. "adupadeśāt()" iti. pūrvavat? karmasādhanenopadeśaśabdena karmadhārayaḥ. varṇagrahaṇaṃ sarvatra tadantavidhiṃ prayojayatityakārantopadeśādityarthaḥ. "katrtā" iti. karoterluṭ(), ātmanepadaparathamapuruṣaḥ, tasya ḍāraurasaḥ. ekavacane ṭerlopaḥ. dvivacanabahuvacanayoḥ "ri ca" 7.4.51 iti sakārasya.
"āste" ityevamādiṣu "śete" ityevaṃparyanteṣvadāditvācchapo luk(). "vaste" iti. "vasa ācchādane" (dhā.pā.1023).
"sūte" iti. "ṣūṅ? prāṇigarbhavimocane" (dhā.pā.1031). "śete" iti. śīṅaḥ sārvadhātuke guṇaḥ" 7.4.21 iti guṇaḥ.
"tudataḥ nudataḥ" iti. tasante ete. evaṃ "pacataḥ, paṭhataḥ" ityete api. nanu ca vyañjanānto'yamupadeśe śap(), nakārāntaḥ, tat? kathamihānudāttatvaṃ bhavati? ityāha--"anubandhasya" ityādi. ekāntaḥ=ekadeśaḥ; naikānto'nekāntaḥ, tadgrahaṇena gṛhrata iti yāvat(), anekāntasya bhāvo'nekāntatvam(). tato hetorakārāntopadeśa eva śap(), na vyañjanāntaḥ. tena pacate--ityādāvanudāttatvaṃ bhavatīti bhāvaḥ. akārāntatvaṃ tu śabakārasya vyapadeśivadbhāvāt(). "pacamānaḥ, yajamānaḥ" iti. śānac(). kathaṃ punarihānudāttatvam(), yāvatā mukā'tra vyavadhānam()? ityāha--"yadyatra" ityādi. mugāgamo'yamakāramātrasya vā syāt()? akārāntāṅgasya vā? tatra yadyakāramātrasya tadā'dupadeśagrahaṇenaiva tasya grahaṇamiti lasarvadhātukamadupadeśādanantarameva bhavati, vyavadhānābhāvāt(), na hi svāvayavo vyavadhāyako bhavati. tenāntaraṅgatvāt? siddho nighātaḥ. "atha" ityādinā dvitīye pakṣe nidhātasyāsiddhatvāt? pratipādayati--"tathāpi" iti. evamapītyarthaḥ. lasarvadhātukasyetyasya siddho nighāta iti vakṣyamāṇena sambandhaḥ. "asiddhaḥ" ityasyāpi mugityanena prakṛtena. itikaraṇo hetau. tadayamarthaḥ--yasmāllasārvadhātukānudātte bahiraṅgatvānma#ugasiddhaḥ, tasmādevamapi sārvadhātukasyānudāttatvam(). bahiraṅgatvaṃ tu muko bahvapekṣatvāt(). sa hrakārāntaviśiṣṭamaṅgamāśrayati, ānañca pratyayaviśeṣam(). aṅgāvayavamadupadeśaṃ lasārvadhātukāmātraṃ nidhātaḥ. tasmādasāvantaraṅgaḥ. svaravidhitvācca, ukagtaṃ hi svaravidherbhāvye'ntarahgattvam(). nanu cādye pakṣe muki kṛte nighāto na sidhyati, adupadeśāditi taparakaraṇāt(), muki ca kṛte kālasyātiricyamānatvāt()? naiṣa doṣaḥ; yadyavamapi kṛte'rdhamātrādhikā bhavati, tathāpyupadeśagrahaṇāt? sidhyatyeva, upadeśe mātrikasyaivoccāraṇāt(). "citsvaro'pyanena" ityādi. citsvarasyāvakāśaḥ--"calanaśabdārthādakarmakādyuc()" 3.2.148 calanam(), copanamiti, tāsyādibhyo'nudāttasyāvakāśaḥ--āste, śeta iti; ihobhayaṃ prāpnoti--pacamāno yajamāna iti paratvāllasārvadhātukānudāttatvameva citsvaraṃ bāghitvā pravatrtate.
"cinutaḥ, cinvanti" iti. nu "sārvadhātukamapit()" 1.2.4 iti śnurapi ṅideva, tatkathamidaṃ pratyudāharaṇamupapadyate? ityāha--"ṅidayam()" ityādi. "sārvadhātukamapit()" 1.2.4 ityanena pūrvasya kāryamatidiśyate, na parasya. tathā coktam()--siddhaṃ tu pūrvasya kāryātideśāditi. tasmāt? pūrvasya kāryaṃ prati ṅitvaṃ bhavati, na tu parasyeta kimatra nopapadyate. "iha ca" ityādi. pacāvaḥ pacāmaḥ ityatra hi "ato dīrgho yañi" (7.3.101) iti dīrghatve kṛte na syāt? asatyupadeśagrahaṇe. ta()smastu sati śabakāro'pi mātrika evopadiṣṭa iti yadyapyuttarakāla dīrghatvaṃ bhavati tathāpi nighāto na bhavatīti. "iha ca mā bhūditi--hataḥ; hatha" iti. atra "anudāttopadeśa" 6.4.37 ityādinā'nunāsikalope satyupadeśātparaṃ lasārvadhātukaṃ bhavati, tatrāsatyupadeśagrahaṇa ihāpi syāt(). asmistu sati na bhavati, na hi hantiravarṇānta upadiśyate. kiṃ tarhi? vyañjanāntaḥ. "pacamānāḥ" iti. "tācchīlyavayovacanaśaktiṣu cānaś()" 3.2.129 na ca sa lādeśaḥ, api tu pratyayaḥ. lasarvadhātukatvaṃ tvasya na vidyate. "śiśye" iti. śīṅo hrātmanepade rūpam(), "eranekācaḥ" 6.4.82 ityādinā yaṇādeśaḥ. "liṭ? ca" 3.4.115 ityārdhadhātukametat(). "śiśyāte" iti. liṭa()ātāmi rūpam(). nānudāttatvam(), asārvadhātukasaṃjñāvidhānāt(). "hyu te, yadadhīte" iti. "hyu ṅ? apanayane" (dhā.pā.1082) "iṅ? adhyayane" (dhā.pā.1046) yacchabdasya prayogaḥ "nipātaiyaidyadi" 8.1.30 iti nighātapratiṣedho yathā syāt()॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications