Kāśikāvṛttī1: añceḥ parā asarvanāmasthānavibhaktirudāttā bhavati chandasi viṣaye. indro dadhīc See More
añceḥ parā asarvanāmasthānavibhaktirudāttā bhavati chandasi viṣaye. indro dadhīco
asthabhiḥ. cau iti pūrvapadāntodāttatvaṃ prāptam. tṛtīyādiḥ iti vartamānen śaso
'pi parigrahārtham asarvanāmasthānagrahaṇam. iha api yathā syāt, pratīco bāhūn
pratibhaṅgdhyeṣām iti.
Kāśikāvṛttī2: añceś chandasyasarvanāmasthānam 6.1.170 añceḥ parā asarvanāmasthānavibhaktirudā See More
añceś chandasyasarvanāmasthānam 6.1.170 añceḥ parā asarvanāmasthānavibhaktirudāttā bhavati chandasi viṣaye. indro dadhīco asthabhiḥ. cau iti pūrvapadāntodāttatvaṃ prāptam. tṛtīyādiḥ iti vartamānen śaso 'pi parigrahārtham asarvanāmasthānagrahaṇam. iha api yathā syāt, pratīco bāhūn pratibhaṅgdhyeṣām iti.
Nyāsa2: añceśchandasyasarvanāmasthānam?. , 6.1.164 "indro dadhīcaḥ" iti. dadhy See More
añceśchandasyasarvanāmasthānam?. , 6.1.164 "indro dadhīcaḥ" iti. dadhyañcatīti "ṛtvik()" (3.2.59) ityādinā kvin? anunāsikalopaḥ, ṣaṣṭha()ekavacanam(), "acaḥ" 6.4.138 ityakāralopaḥ, "cau" 6.3.137 iti dīrghaḥ.
"tṛtīyādiḥ" ityādi. yadi sarvanāmasthānagrahaṇaṃ kriyate tadā śaso na syāt(); tasyātṛtīyāditvāt(). athāpi tṛtīyādigrahaṇaṃ nivarttyata, evamapi sarvanāmasthāne'pi syāt(). "pratīcaḥ" iti. pūrveṇa tulyam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents