Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अञ्चेश्छन्दस्यसर्वनामस्थानम् añceśchandasyasarvanāmasthānam
Individual Word Components: añceḥ chandasi asarvanāmasthānam
Sūtra with anuvṛtti words: añceḥ chandasi asarvanāmasthānam antaḥ (6.1.159), udāttaḥ (6.1.159), vibhaktiḥ (6.1.168), antodāttāt (6.1.169)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.136 (1aḍabhyāsavyavāye 'pi)

Description:

In the Chhandas, the case-endings other than the sarvanâmasthâna, get the acute accent when coming after ((añci))|| Source: Aṣṭādhyāyī 2.0

[sUP triplets] excluding those denoted by the t.t. sarvanāma-sthāna (1.1.42-43 Śi, sUṬ) [bear the udātta accent 159 when introduced after 3.1.2 a nominal stem 4.1.1 ending in 1.1.72] °-añc- in the domain of Chándas. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.159, 6.1.168, 6.1.169


Commentaries:

Kāśikāvṛttī1: añceḥ parā asarvanāmasthānavibhaktirudāttā bhavati chandasi viṣaye. indro dadhīc   See More

Kāśikāvṛttī2: añceś chandasyasarvanāmasthānam 6.1.170 añceḥ parā asarvanāmasthānavibhaktiru   See More

Nyāsa2: añceśchandasyasarvanāmasthānam?. , 6.1.164 "indro dadhīcaḥ" iti. dadhy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions