Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनुदात्तं पदमेकवर्जम्‌ anudāttaṃ padamekavarjam‌
Individual Word Components: anudāttam padam ekavarjam
Sūtra with anuvṛtti words: anudāttam padam ekavarjam saṁhitāyām (6.1.72)
Type of Rule: paribhāṣā
Preceding adhikāra rule:6.1.136 (1aḍabhyāsavyavāye 'pi)

Description:

A word is, with the exception of one syllable, unaccented. Source: Aṣṭādhyāyī 2.0

With the exception of one syllable (eka-várja-m) [for which an udātta `high-pitch' or svaritá `circumflex, high and low pitch' accent is introduced] a padá (1.4.14ff.) bears the ánudātta `low pitch' accent. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.72

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:kim anudāttāni padāni bhavanti ekam padam varjayitvā |
2/11:na iti āha |
3/11:pade yeṣām udāttaprasaṅgaḥ anudāttāḥ bhavanti ekam acam varjayitvā |
4/11:saḥ tarhi tathā nirdeśaḥ kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya iti vā |
5/11:na kartavyaḥ |
See More


Kielhorn/Abhyankar (III,97.2-6) Rohatak (IV,484-485)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: paribhāṣā iyam svaravidhiviṣayā. yatra anyaḥ svaraḥ udāttaḥ svarito vā vidyate   See More

Kāśikāvṛttī2: anudāttaṃ padam ekavarjam 6.1.158 paribhāṣā iyam svaravidhiviṣayā. yatra anya   See More

Nyāsa2: anudāttaṃ padamekavarjam?. , 6.1.152 "ekavarjam()" iti. ekaṃ varjayitv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions