Kāśikāvṛttī1: apaskaraḥ iti nipātyate rathāṅgaṃ ced bhavati. apapūrvāt kirateḥ ṛdorap (*6,6.57 See More
apaskaraḥ iti nipātyate rathāṅgaṃ ced bhavati. apapūrvāt kirateḥ ṛdorap (*6,6.57)
ityap, nipātanāt suṭ. apaskaro rathāvayavaḥ. rathāṅgam iti kim? apakaraḥ.
Kāśikāvṛttī2: apaskaro rathāṅgam 6.1.149 apaskaraḥ iti nipātyate rathāṅgaṃ ced bhavati. apapū See More
apaskaro rathāṅgam 6.1.149 apaskaraḥ iti nipātyate rathāṅgaṃ ced bhavati. apapūrvāt kirateḥ ṛdorap ityap, nipātanāt suṭ. apaskaro rathāvayavaḥ. rathāṅgam iti kim? apakaraḥ.
Nyāsa2: apaskaro rathāṅgam?. , 6.1.144 "rathāvayavaḥ" iti. anenādiśabdasthāvay See More
apaskaro rathāṅgam?. , 6.1.144 "rathāvayavaḥ" iti. anenādiśabdasthāvayavavacanamācaṣṭe॥
Bālamanoramā1: apaskaro. `syādrathāṅgamapaskaraḥ' ityamaraḥ. `cakraṃ rathāṅgami'ti c Sū #1049
Bālamanoramā2: apaskaro rathāṅgam 1049, 6.1.144 apaskaro. "syādrathāṅgamapaskaraḥ" it See More
apaskaro rathāṅgam 1049, 6.1.144 apaskaro. "syādrathāṅgamapaskaraḥ" ityamaraḥ. "cakraṃ rathāṅgami"ti ca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents