Kāśikāvṛttī1:
kutsitaṃ varcaḥ varcaskam annamalam, tasminnabhidheye 'vaskaraḥ iti nipātyate.
a
See More
kutsitaṃ varcaḥ varcaskam annamalam, tasminnabhidheye 'vaskaraḥ iti nipātyate.
avapūrvasya kirateḥ karmaṇi ṛdorap 3-3-57 ityap, nipātanāp suṭ. avakīryate
ityavaskaro 'nnamalam, tatsambandhāt deśo 'pi tathā ucyate. varcaske iti kim?
avakaraḥ.
Kāśikāvṛttī2:
varcaske 'vaskaraḥ 6.1.148 kutsitaṃ varcaḥ varcaskam annamalam, tasminnabhidhey
See More
varcaske 'vaskaraḥ 6.1.148 kutsitaṃ varcaḥ varcaskam annamalam, tasminnabhidheye 'vaskaraḥ iti nipātyate. avapūrvasya kirateḥ karmaṇi ṛdorap 3.3.57 ityap, nipātanāp suṭ. avakīryate ityavaskaro 'nnamalam, tatsambandhāt deśo 'pi tathā ucyate. varcaske iti kim? avakaraḥ.
Bālamanoramā1:
varcaske'vaskaraḥ. `mūtraṃ praruāāva uccārāvaskarau śamalaṃ śakṛt. gūthaṃ purīṣ Sū #1048
See More
varcaske'vaskaraḥ. `mūtraṃ praruāāva uccārāvaskarau śamalaṃ śakṛt. gūthaṃ purīṣaṃ
varcaskamastrī viṣṭhāviśau striyā'mityamaraḥ.
Bālamanoramā2:
varcaske'vaskaraḥ 1048, 6.1.143 varcaske'vaskaraḥ. "mūtraṃ praruāāva uccārā
See More
varcaske'vaskaraḥ 1048, 6.1.143 varcaske'vaskaraḥ. "mūtraṃ praruāāva uccārāvaskarau śamalaṃ śakṛt. gūthaṃ purīṣaṃ varcaskamastrī viṣṭhāviśau striyā"mityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents