Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आश्चर्यमनित्ये āścaryamanitye
Individual Word Components: āścaryam anitye
Sūtra with anuvṛtti words: āścaryam anitye saṁhitāyām (6.1.72), suṭ (6.1.135)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.136 (1aḍabhyāsavyavāye 'pi)

Description:

The word ((āścarya)) is formed by ((suṭ)), when meaning something 'unusual'. Source: Aṣṭādhyāyī 2.0

The expression ā-ś-cár-ya-m is introduced [with initial increment su̱Ṭ 135 inserted before phoneme /c/] to denote `something unusual' (á-ni-ty-e) [in continuous utterance 72]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.72, 6.1.135

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:āścaryam adbhute |*
2/24:āścaryam adbhute iti vaktavyam iha api yathā syāt |
3/24:āścaryam uccatā vṛkṣasya |
4/24:āścaryam nīlā dyauḥ |
5/24:āścaryam antarikṣe abandhanāni nakṣatrāṇi na patanti iti |
See More


Kielhorn/Abhyankar (III,96.2-9) Rohatak (IV,482-483)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: anityatayā viṣayabhūtayā adbhutatvam iha upalakṣyate, tasminnācaryaṃ nipātyate.    See More

Kāśikāvṛttī2: āścaryam anitye 6.1.147 anityatayā viṣayabhūtayā adbhutatvam iha upalakṣyate, t   See More

Nyāsa2: ārścayamanitye. , 6.1.142 yadyanitye'śā()ātika āścaryamiti nipātyate, tato, ghaṭ   See More

Bālamanoramā1: āścaryamanitye. adbhute gamye āṅpūrvakasya careḥ suṭ. `carerāṅi cā'gurau' Sū #1047   See More

Bālamanoramā2: āścaryamānitye 1047, 6.1.142 āścaryamanitye. adbhute gamye āṅpūrvakasya caresu   See More

Tattvabodhinī1: āścaryamiti. āḍaḥ parasya careḥ suṭ. `carerāṅi cā'gurau'iti yat. Sū #875

Tattvabodhinī2: āścaryamānatye 875, 6.1.142 āścaryamiti. āḍaḥ parasya careḥ suṭ. ";carerāṅi    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions