Kāśikāvṛttī1: anityatayā viṣayabhūtayā adbhutatvam iha upalakṣyate, tasminnācaryaṃ nipātyate.
See More
anityatayā viṣayabhūtayā adbhutatvam iha upalakṣyate, tasminnācaryaṃ nipātyate.
carerāṅi cāgurau iti yatpratyaye kṛte nipātanāt suṭ. āścaryaṃ yadi sa bhuñjīta.
āścaryaṃ yadi so 'dhīyīta. citram adbhutam ityarthaḥ. anitye iti kim? ācaryaṃ
karma śobhanam.
Kāśikāvṛttī2: āścaryam anitye 6.1.147 anityatayā viṣayabhūtayā adbhutatvam iha upalakṣyate, t See More
āścaryam anitye 6.1.147 anityatayā viṣayabhūtayā adbhutatvam iha upalakṣyate, tasminnācaryaṃ nipātyate. carerāṅi cāgurau iti yatpratyaye kṛte nipātanāt suṭ. āścaryaṃ yadi sa bhuñjīta. āścaryaṃ yadi so 'dhīyīta. citram adbhutam ityarthaḥ. anitye iti kim? ācaryaṃ karma śobhanam.
Nyāsa2: ārścayamanitye. , 6.1.142 yadyanitye'śā()ātika āścaryamiti nipātyate, tato, ghaṭ See More
ārścayamanitye. , 6.1.142 yadyanitye'śā()ātika āścaryamiti nipātyate, tato, ghaṭādiṣvapi syādityetaṃ doṣaṃ parijihīrṣurāha--"anityatayā" ityādi. adbhutam()=citramityucyate. yalloke'dbhutaṃ taccitram(), tasya bhāvo'dbhutatvam(). tasya cānyatrābhāvādanityatā viṣayabhūtā, na hi tatra tato'nyatra sambhavati. tasmāt? tayā viṣayabhūtayā'dbhutatvamupalakṣyate. "āśascaryaṃ yadi sa bhuñjīta" iti. "anavaklṛptyamarṣayorakiṃvṛtte'pi" 3.3.145 ityanavaklṛptāvasambhāvanāyāṃ liṅ. bhojanaṃ kasyacidviśiṣṭakālādāvadṛṣṭapūrvam(). atastatra bhavat? tadadbhutaṃ bhavati॥
Bālamanoramā1: āścaryamanitye. adbhute gamye āṅpūrvakasya careḥ suṭ. `carerāṅi cā'gurau'
Sū #1047 See More
āścaryamanitye. adbhute gamye āṅpūrvakasya careḥ suṭ. `carerāṅi cā'gurau'
iti yat. anityagrahaṇamapanīya adbhute iti vaktavyamiti vārtikamabhipretyāha–adbhute
suḍiti. tena āścarya nīlā dyauḥ, āścaryamantarikṣe yadabandhanāni nakṣatrāṇi na
patantītyādisaṃgrahaḥ. anitye ityanena kādācitkatayā adbhutaṃ lakṣyata ityukte tu
etanna sidhyet.
Bālamanoramā2: āścaryamānitye 1047, 6.1.142 āścaryamanitye. adbhute gamye āṅpūrvakasya careḥ su See More
āścaryamānitye 1047, 6.1.142 āścaryamanitye. adbhute gamye āṅpūrvakasya careḥ suṭ. "carerāṅi cā'gurau" iti yat. anityagrahaṇamapanīya adbhute iti vaktavyamiti vārtikamabhipretyāha--adbhute suḍiti. tena āścarya nīlā dyauḥ, āścaryamantarikṣe yadabandhanāni nakṣatrāṇi na patantītyādisaṃgrahaḥ. anitye ityanena kādācitkatayā adbhutaṃ lakṣyata ityukte tu etanna sidhyet.
Tattvabodhinī1: āścaryamiti. āḍaḥ parasya careḥ suṭ. `carerāṅi cā'gurau'iti yat. Sū #875
Tattvabodhinī2: āścaryamānatye 875, 6.1.142 āścaryamiti. āḍaḥ parasya careḥ suṭ. "carerāṅi See More
āścaryamānatye 875, 6.1.142 āścaryamiti. āḍaḥ parasya careḥ suṭ. "carerāṅi cā'gurau"iti yat.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents