Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: दिव उत्‌ diva ut‌
Individual Word Components: divaḥ ut
Sūtra with anuvṛtti words: divaḥ ut saṁhitāyām (6.1.72)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.84 (1ekaḥ pūrvaparayoḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For the final of the nominal-stem ((div)), there is the substitution of ((u)), when it is a Pada (1.4.14 &c). Source: Aṣṭādhyāyī 2.0

The substitute short vowel /u/ replaces [padá-final 109 of the nominal stem 4.1.1] dív- `heaven, sky'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.72

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:kimarthaḥ takāraḥ |
2/8:taparaḥ tatkālasya iti tatkalaḥ yathā syāt |
3/8:na etat asti prayojanam |
4/8:āntaryataḥ ardhamātrikasya vyañjanasya mātrikaḥ bhaviṣyati |
5/8:na sidhyati |
See More


Kielhorn/Abhyankar (III,91.16-20) Rohatak (IV,471)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: eṅaḥ padāntādati 6-1-109 ityataḥ padagrahaṇam anuvartate. divaḥ iti prātipadikaṃ   See More

Kāśikāvṛttī2: diva ut 6.1.131 eṅaḥ padāntādati 6.1.105 ityataḥ padagrahaṇam anuvartate. divaḥ   See More

Nyāsa2: diva ut?. , 6.1.127 "sānubandhakatvāt()" iti. kasya dhātoranantaram()?   See More

Laghusiddhāntakaumudī1: divo'ntādeśa ukāraḥ syāt padānte. sudyubhyāmityādi.. catvāraḥ. caturaḥ. caturbh Sū #266   See More

Laghusiddhāntakaumudī2: diva ut 266, 6.1.127 divo'ntādeśa ukāraḥ syāt padānte. sudyubhyāmityādi catra   See More

Bālamanoramā1: bhyāmādau hali viśeṣamāha–diva ut. antādeśa iti. alo'ntyasūtralabhyam. padānta i   See More

Bālamanoramā2: diva ut , 6.1.127 bhyāmādau hali viśeṣamāha--diva ut. antādeśa iti. alo'ntyatr   See More

Tattvabodhinī1: diva ut. taparakaraṇamiha `dyubhyā'mityādāvukārasya saṃprasāraṇatvāt `hala Sū #297   See More

Tattvabodhinī2: diva ut 297, 6.1.127 diva ut. taparakaraṇamiha "dyubhyā"mityādāvukāras   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions