Kāśikāvṛttī1: eṅaḥ padāntādati 6-1-109 ityataḥ padagrahaṇam anuvartate. divaḥ iti prātipadikaṃ See More
eṅaḥ padāntādati 6-1-109 ityataḥ padagrahaṇam anuvartate. divaḥ iti prātipadikaṃ
gṛhyate, na dhātuḥ, sānubandhakatvāt. divaḥ padasya ukārādeśo bhavati. divi kāmo yasya
dyukāmaḥ. dyumān. vimaladyu dinam. dyubhyām. dyubhiḥ. niranubandhakagrahaṇādiha na
bhavati, akṣadyūbhyām, akṣadyūbhiḥ iti. taparakaranam ūṭho nivṛttyartham, dyubhyām,
dyubhiḥ iti. atra hi paratvātūṭḥ prāpnoti. padasya iti kim? divau. divaḥ.
Kāśikāvṛttī2: diva ut 6.1.131 eṅaḥ padāntādati 6.1.105 ityataḥ padagrahaṇam anuvartate. divaḥ See More
diva ut 6.1.131 eṅaḥ padāntādati 6.1.105 ityataḥ padagrahaṇam anuvartate. divaḥ iti prātipadikaṃ gṛhyate, na dhātuḥ, sānubandhakatvāt. divaḥ padasya ukārādeśo bhavati. divi kāmo yasya dyukāmaḥ. dyumān. vimaladyu dinam. dyubhyām. dyubhiḥ. niranubandhakagrahaṇādiha na bhavati, akṣadyūbhyām, akṣadyūbhiḥ iti. taparakaranam ūṭho nivṛttyartham, dyubhyām, dyubhiḥ iti. atra hi paratvātūth prāpnoti. padasya iti kim? divau. divaḥ.
Nyāsa2: diva ut?. , 6.1.127 "sānubandhakatvāt()" iti. kasya dhātoranantaram()? See More
diva ut?. , 6.1.127 "sānubandhakatvāt()" iti. kasya dhātoranantaram()? prakṛtatvāt? tasyaiva. dīvyatirghātuḥ sānubandhaḥ, pratipadikaṃ tu divityetanniranubandhakam(), niranubandhakasya ca sūtra upādānam(); tasmāt? "niranubandhakasya grahaṇe na sānubandhakasya" (vyā.pa.53) iti prātipadikasyedaṃ grahaṇam(), na dhātoriti. "dyukāmaḥ" iti. divikāmo'syeti bahuvrīhiḥ, divaṃ kāmayata iti vā. "śīlikāmibhikṣācaribhyo ṇo vaktavyaḥ" (vā.229) iti ṇapratyayaḥ. "dyumāna" iti. dyaurasyāstīti "tadasyāstyasminniti matup()" 5.2.93. "vimaladyu dinam()" iti. vimalā dyaurasminniti bahuvrīhiḥ. "akṣadyūbhyām(), akṣadyūbhiḥ" iti. akṣaśabda upapade dīvyaterdhātoḥ kvip(), "cchṣoḥ śūḍanunāsike ca" 6.4.19 ityūṭh().
atha tapakaraṇaṃ kimartham(), yāvatā yadyapi "ṛta ut()" (6.1.111) ityatra tapakaraṇena "bhāvyamāno'pyukāraḥ savarṇān? gṛhlāti" (cāṃ.pa.pā.44) iti jñāpitam(), tathāpyatrāntaryato'drdhamātrākālasya vyajañjanasya mātrika eva bhaviṣyati; na dīrghaḥ? ityata āha--"tapakaraṇam()" ityādi. yadyapyanena dīrgo na prāpnoti, lakṣaṇāntareṇa tu dyubhyāṃ dyubhiḥ--ityatroṭh? prāpnoti, ataḥ sa mā bhūdityevamarthaṃ taparakaraṇam(). syādetat(). nanu coṭhprāptireva nāsti, kiṃ tannivṛttyarthena taparakaraṇena? ityata āha--"dyubhyām(), dyubhiḥ" iti. "atra hi" ityādi. uttvasyāvakāśo yatra jhalādiḥ kvipparo na vidyate--vimaladyu dinamiti, ūṭho'vakāśaḥ--akṣadyūbhyāmiti; dyubhyāmityādāvubhayaprasaṅge paratvādūṭh prāpnoti, taparakaraṇāduttvameva bhavati. yadi tarhi prāptasyoṭho nivṛttye taparakaraṇaṃ kriyate, evaṃ sati "cachvoḥ śūḍanunāsike ca" (6.4.19) ityatara kathaṃ "dyubhyām? dyubhiḥ" iti pareṇa codite yadvakṣyati--"ūṭhi kṛte "diva ut()" iti paratvānmātrākālo bhaviṣyati" iti, tadvirudhyate; tasyoṭhi kṛte'bhinivṛtte tasya sthāne mātrākāla ukāro bhaviṣyatītyayamarthaḥ? nāsti virodhaḥ; "ūṭhi kṛte" ityasya hi granthasya pūrveṇa codyagranthena saha sambandhaḥ, netareṇa parihāragranthena. tatra "kecidatra kṅitīti nānuvatrtayanti" ityasmin? darśanāntare upanyaste "kathaṃ dyubhyāṃ dyubhirityūṭhi kṛte" iti deśyam(). tatrāyaṃ codayiturabhiprāyaḥ--yadi kṅitīti nānuvatrteta, tadā dyubhyāṃ dyubhiritayatarāpyūḍeva katrtavayaḥ, tataścoṭhi kṛte kathaṃ dyubhyāṃ dyubhiriti sidhyati, yāvatā dyūbhyāṃ dyūbhiriti bhavitavyamityasya deśyasya "diva ut()" iti taparatvānmātrākālo bhaviṣyatītyeṣa parihāraḥ. atrāpyayaṃ parihatrtarabhiprāyaḥ--taparakaraṇasyaitadeva prayojanam()--ūṭh? mā bhūdati; anyathā tadanarthakaṃ syāt(), tasmāduttvameva katrtavyam? na tūḍbhāva iti. ye tu "kṅiti" ityanuvatrtayanti, teṣāṃ taparakaraṇaṃ vispaṣṭārtham()॥
Laghusiddhāntakaumudī1: divo'ntādeśa ukāraḥ syāt padānte. sudyubhyāmityādi.. catvāraḥ. caturaḥ.
caturbh Sū #266 See More
divo'ntādeśa ukāraḥ syāt padānte. sudyubhyāmityādi.. catvāraḥ. caturaḥ.
caturbhiḥ. caturbhyaḥ..
Laghusiddhāntakaumudī2: diva ut 266, 6.1.127 divo'ntādeśa ukāraḥ syāt padānte. sudyubhyāmityādi॥ catvāra See More
diva ut 266, 6.1.127 divo'ntādeśa ukāraḥ syāt padānte. sudyubhyāmityādi॥ catvāraḥ. caturaḥ. caturbhiḥ. caturbhyaḥ॥
Bālamanoramā1: bhyāmādau hali viśeṣamāha–diva ut. antādeśa iti. alo'ntyasūtralabhyam. padānta i See More
bhyāmādau hali viśeṣamāha–diva ut. antādeśa iti. alo'ntyasūtralabhyam. padānta iti.
padāntādityunuvṛttaṃ saptamyā vipariṇamyata iti bhāvaḥ. utastaparatvaṃ tu `bhāvyamāna
ukāraḥ savarṇagrāhakaḥ' iti jñāpanārthamiti `titsvarita'miti sūtre bhāṣye spaṣṭam.
sudyubhyāmiti. vakārasya uttve ikārasya yaṇ. atra ukārasya `hala' iti dīrghastu na,
vakārasthāne ukārasya saṃprasāraṇatvā'navasāyāt, saṃprasāraṇaśabdena vihitasyaiva
iksthānikasya yaṇaḥ saṃprasāraṇatvāditi `igyaṇaḥ' iti sūtre śabdenduśekhare
spaṣṭam. ityādīti. sudive. sudyubhyaḥ. sudivaḥ sudivoḥ sudivām. sudyuṣu. iti
vāntāḥ. atha rephāntāḥ. `cateruran' ityuṇādiṣu catur?śabdo vyutpādito nityaṃ
bahuvacanāntaḥ. catvāra iti. jasi rūpam. `caturanaḍuhoḥ' ityukārādām. ukārasya yaṇiti
bhāvaḥ. catura iti. śasādau sarvanāmasthānatvā'bhāvānnām. catur āmiti sthite
hyasvādyantatvā'bhāvānnuṭa\ufffdprāpte–.
Bālamanoramā2: diva ut , 6.1.127 bhyāmādau hali viśeṣamāha--diva ut. antādeśa iti. alo'ntyasūtr See More
diva ut , 6.1.127 bhyāmādau hali viśeṣamāha--diva ut. antādeśa iti. alo'ntyasūtralabhyam. padānta iti. padāntādityunuvṛttaṃ saptamyā vipariṇamyata iti bhāvaḥ. utastaparatvaṃ tu "bhāvyamāna ukāraḥ savarṇagrāhakaḥ" iti jñāpanārthamiti "titsvarita"miti sūtre bhāṣye spaṣṭam. sudyubhyāmiti. vakārasya uttve ikārasya yaṇ. atra ukārasya "hala" iti dīrghastu na, vakārasthāne ukārasya saṃprasāraṇatvā'navasāyāt, saṃprasāraṇaśabdena vihitasyaiva iksthānikasya yaṇaḥ saṃprasāraṇatvāditi "igyaṇaḥ" iti sūtre śabdenduśekhare spaṣṭam. ityādīti. sudive. sudyubhyaḥ. sudivaḥ sudivoḥ sudivām. sudyuṣu. iti vāntāḥ. atha rephāntāḥ. "cateruran" ityuṇādiṣu catur()śabdo vyutpādito nityaṃ bahuvacanāntaḥ. catvāra iti. jasi rūpam. "caturanaḍuhoḥ" ityukārādām. ukārasya yaṇiti bhāvaḥ. catura iti. śasādau sarvanāmasthānatvā'bhāvānnām. catur āmiti sthite hyasvādyantatvā'bhāvānnuṭa()prāpte--.
Tattvabodhinī1: diva ut. taparakaraṇamiha `dyubhyā'mityādāvukārasya saṃprasāraṇatvāt `hala Sū #297 See More
diva ut. taparakaraṇamiha `dyubhyā'mityādāvukārasya saṃprasāraṇatvāt `halaḥ'iti
dīrghe prāpte tannivāraṇāyetyāhuḥ. iti vāntāḥ. catvāra iti.
`cateruran'ityuranpratyayāntaścaturśa bdaḥ. tato jasi `caturanaḍuho'rityām.
Tattvabodhinī2: diva ut 297, 6.1.127 diva ut. taparakaraṇamiha "dyubhyā"mityādāvukāras See More
diva ut 297, 6.1.127 diva ut. taparakaraṇamiha "dyubhyā"mityādāvukārasya saṃprasāraṇatvāt "halaḥ"iti dīrghe prāpte tannivāraṇāyetyāhuḥ. iti vāntāḥ. catvāra iti. "cateruranityuranpratyayāntaścaturśa bdaḥ. tato jasi "caturanaḍuho"rityām.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents