Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋत उत्‌ ṛta ut‌
Individual Word Components: ṛtaḥ ut
Sūtra with anuvṛtti words: ṛtaḥ ut saṁhitāyām (6.1.72), aci (6.1.77), ekaḥ (6.1.84), pūrvaparayoḥ (6.1.84), ati (6.1.109), ṅasiṅasoḥ (6.1.110)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.84 (1ekaḥ pūrvaparayoḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of ((ṛ))+((a)) of the ease-affix ((as)) of the Ablative and Genitive singular, the single substitute is the letter short ((u))|| Source: Aṣṭādhyāyī 2.0

[A single substitute 84 vowel] short /u/ replaces [both the stem-final 1.1.52] short vowel /r̥/ [and the following 84 initial short /a/ of the sUP triplets ṄasI and Ṅas 110 in continuous utterance 72]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.72, 6.1.77, 6.1.84, 6.1.109, 6.1.110


Commentaries:

Kāśikāvṛttī1: ṅasiṅasoḥ ityeva. ṛkārāntāduttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ ura e   See More

Kāśikāvṛttī2: ṛta ut 6.1.111 ṅasiṅasoḥ ityeva. ṛkārāntāduttarayoḥ ṅsiṅasoḥ ati paratarvap   See More

Nyāsa2: ṛta ut?. , 6.1.107 "dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ sthāne" ityādi. kiṃ punar   See More

Laghusiddhāntakaumudī1: ṛto ṅasiṅasorati udekādeśaḥ. raparaḥ.. Sū #209

Laghusiddhāntakaumudī2: ṛta ut 209, 6.1.107 ṛto ṅasiṅasorati udekādeśaḥ. raparaḥ

Bālamanoramā1: ṅasiṅasostṛjvattve kroṣṭṛ as iti sthite–ṛta ut. `eṅaḥ padāntādati9; `ṅasi Sū #277   See More

Bālamanoramā2: ṛta ut 277, 6.1.107 ṅasiṅasostṛjvattve kroṣṭṛ as iti sthite--ṛta ut. "eṅa   See More

Tattvabodhinī1: ṛta ut. ṛkārākārayorekādeśe sati hyasva eva ukāraḥ syānna tu dīrgha ityetadarth Sū #239   See More

Tattvabodhinī2: ṛta ut 239, 6.1.107 ṛta ut. ṛkārākārayorekādeśe sati hyasva eva ukāraḥ snna tu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions