Kāśikāvṛttī1:
ṅasiṅasoḥ ityeva. ṛkārāntāduttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ ukāra ekā
See More
ṅasiṅasoḥ ityeva. ṛkārāntāduttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ ukāra ekādeśo
bhavati. hoturāgacchati. hotuḥ svam. dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ sthāne yaḥ sa labhate
'nyataravyapadeśaṃ iti uraṇ raparaḥ 1-1-51 iti raparatvam atra kṛtvā rāt sasya
8-2-24 iti salopaḥ kartavyaḥ.
Kāśikāvṛttī2:
ṛta ut 6.1.111 ṅasiṅasoḥ ityeva. ṛkārāntāduttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvap
See More
ṛta ut 6.1.111 ṅasiṅasoḥ ityeva. ṛkārāntāduttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ ukāra ekādeśo bhavati. hoturāgacchati. hotuḥ svam. dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ sthāne yaḥ sa labhate 'nyataravyapadeśaṃ iti uraṇ raparaḥ 1.1.50 iti raparatvam atra kṛtvā rāt sasya 8.2.24 iti salopaḥ kartavyaḥ.
Nyāsa2:
ṛta ut?. , 6.1.107 "dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ sthāne" ityādi. kiṃ punar
See More
ṛta ut?. , 6.1.107 "dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ sthāne" ityādi. kiṃ punarhoturityādāvaniṣṭaṃ syādyadi raparatvaṃ na kriyeta? na kiñcit(); nyāyatastu prāpnoti raparatvamapi, tadavaśyaṃ katrtavyam(). tameva nyāyaṃ nyāṃ darśayitum()--"dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ sthāne" ityuktam(). ṛta iti tapakaraṇaṃ dirghanivṛttyartham(). tena "unyorgraḥ" 3.3.29 "pre stro'yajñe" 3.3.32 ityādau na bhavati. udityetadapi taparakaraṇaṃ dīrghanivṛttyarthameva, āntaratamyād()dvimātrasya sthāne dvimātra eva prāpnoti. nanu ca "bhāvyamano'ṇ? savarṇān? na gṛhṇāti"(vyā.pa.35) iti savarṇānāṃ grahaṇaṃ na bhaviṣyatīti tat? kimetannivṛtyarthena taparakaraṇena? evaṃ tahrretajjñāpayati--bhavatyatra hrukarema bhāvyamānena savarṇasya grahaṇamiti. tenāmū, amūbhyāmityatra "adaso'serdādu do maḥ" 8.2.80 iti dīrghasya sthāne dīrgha ūkāro bhavati॥
Laghusiddhāntakaumudī1:
ṛto ṅasiṅasorati udekādeśaḥ. raparaḥ.. Sū #209
Laghusiddhāntakaumudī2:
ṛta ut 209, 6.1.107 ṛto ṅasiṅasorati udekādeśaḥ. raparaḥ॥
Bālamanoramā1:
ṅasiṅasostṛjvattve kroṣṭṛ as iti sthite–ṛta ut. `eṅaḥ padāntādati9; `ṅasi
ṅ Sū #277
See More
ṅasiṅasostṛjvattve kroṣṭṛ as iti sthite–ṛta ut. `eṅaḥ padāntādati' `ṅasi
ṅasośce'tyataḥ-`atī'ti `ṅasiṅaso'riti cānuvartate. `ṅasiṅaso'rityavayavaṣaṣṭhī,-
`atī'tyatrānveti. `aṅgasye'tyadhikṛtam `ṛta' #ityanena viśeṣyate,
tatastadantavidhisatdāha–ṛdantādityādinā. raparatvamiti. ṛkārasya akārasya ca sthāne
prāpnuvata ukārasya ṛkārasthānikatvānapāyāditi bhāvaḥ. uditi taparakaraṇaṃ
dvimātranivṛttyartham. na ca `bhāvyamāno'savarṇānna gṛhṇātī'tyeva tannivṛttiḥ
sidhyatīti vācyaṃ, tasyā'nityatvādiha dvimātraprāptau tannivṛttyarthatvāt.
tadanityatvaṃ tvanenaiva taparakaraṇena jñāpyate. tataśca `yavalapare yavalā veti
makārasyā'nunāsikā eva bhavantī'ti `cchvo'riti sūtre kaiyaṭaḥ. yattu `taparatvaṃ
ḍhralope iti dīrghanivṛttyartha'miti, tanna. `uraṇraparaḥ' iti sūtre `ū,-raparaḥ' iti
bhāṣyaprayoga virādhātā. supatravāhitā bāṇā jvalitā iva pannagāḥ. nairṛtorasyabhāvyanta
savitū raśmayo yathā' iti rāmāyaṇaprayogavirodhāccetyalam.
Bālamanoramā2:
ṛta ut 277, 6.1.107 ṅasiṅasostṛjvattve kroṣṭṛ as iti sthite--ṛta ut. "eṅaḥ
See More
ṛta ut 277, 6.1.107 ṅasiṅasostṛjvattve kroṣṭṛ as iti sthite--ṛta ut. "eṅaḥ padāntādati" "ṅasi ṅasośce"tyataḥ-"atī"ti "ṅasiṅaso"riti cānuvartate. "ṅasiṅaso"rityavayavaṣaṣṭhī,-"atī"tyatrānveti. "aṅgasye"tyadhikṛtam "ṛta" #ityanena viśeṣyate, tatastadantavidhisatdāha--ṛdantādityādinā. raparatvamiti. ṛkārasya akārasya ca sthāne prāpnuvata ukārasya ṛkārasthānikatvānapāyāditi bhāvaḥ. uditi taparakaraṇaṃ dvimātranivṛttyartham. na ca "bhāvyamāno'savarṇānna gṛhṇātī"tyeva tannivṛttiḥ sidhyatīti vācyaṃ, tasyā'nityatvādiha dvimātraprāptau tannivṛttyarthatvāt. tadanityatvaṃ tvanenaiva taparakaraṇena jñāpyate. tataśca "yavalapare yavalā veti makārasyā'nunāsikā eva bhavantī"ti "cchvo"riti sūtre kaiyaṭaḥ. yattu "taparatvaṃ ḍhralope iti dīrghanivṛttyartha"miti, tanna. "uraṇraparaḥ" iti sūtre "ū,-raparaḥ" iti bhāṣyaprayoga virādhātā. supatravāhitā bāṇā jvalitā iva pannagāḥ. nairṛtorasyabhāvyanta savitū raśmayo yathā" iti rāmāyaṇaprayogavirodhāccetyalam.
Tattvabodhinī1:
ṛta ut. ṛkārākārayorekādeśe sati hyasva eva ukāraḥ syānna tu dīrgha
ityetadarth Sū #239
See More
ṛta ut. ṛkārākārayorekādeśe sati hyasva eva ukāraḥ syānna tu dīrgha
ityetadarthakena taparakaraṇena bhāvyamāno'ṇkvacitsavarṇāngṛhṇātīti jñāpyate, tena
yavalapare hakāre masya vidhīyamānā yavalā anunāsikā bhavanti.
Tattvabodhinī2:
ṛta ut 239, 6.1.107 ṛta ut. ṛkārākārayorekādeśe sati hyasva eva ukāraḥ syānna tu
See More
ṛta ut 239, 6.1.107 ṛta ut. ṛkārākārayorekādeśe sati hyasva eva ukāraḥ syānna tu dīrgha ityetadarthakena taparakaraṇena bhāvyamāno'ṇkvacitsavarṇāngṛhṇātīti jñāpyate, tena yavalapare hakāre masya vidhīyamānā yavalā anunāsikā bhavanti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents