Kāśikāvṛttī1: akaḥ ityeva. ami parato'kaḥ pūrvaparayoḥ sthāne pūrvarupam ekādeśo bhavati. vṛkṣ See More
akaḥ ityeva. ami parato'kaḥ pūrvaparayoḥ sthāne pūrvarupam ekādeśo bhavati. vṛkṣam. plakṣam. agnim. vāyum. pūrvagrahaṇam kim? pūrva eva yathā syāt, pūrvasavarṇo'ntaratamo mā bhūtiti, kumārīm ityatra hi trimātraḥ syāt. vā chandasi 6-1-106
ityeva, śamīṃ ca (kāṭha. 36.6), śamyaṃ ca. gaurīṃ ca, gauryaṃ (ṝ. 4.12.6) ca.
Kāśikāvṛttī2: ami pūrvaḥ 6.1.107 akaḥ ityeva. ami paratoṭakaḥ pūrvaparayoḥ sthāne pūrvarupam See More
ami pūrvaḥ 6.1.107 akaḥ ityeva. ami paratoṭakaḥ pūrvaparayoḥ sthāne pūrvarupam ekādeśo bhavati. vṛkṣam. plakṣam. agnim. vāyum. pūrvagrahaṇam kim? pūrva eva yathā syāt, pūrvasavarṇo 'ntaratamo mā bhūtiti, kumārīm ityatra hi trimātraḥ syāt. vā chandasi 6.1.102 ityeva, śamīṃ ca, śamyaṃ ca. gaurīṃ ca, gauryaṃ ca.
Nyāsa2: ami pūrvaḥ. , 6.1.103 pūrvasavarṇadīrghatve prāpte vacanamidam(). dīrgha iti ceh See More
ami pūrvaḥ. , 6.1.103 pūrvasavarṇadīrghatve prāpte vacanamidam(). dīrgha iti cehānuvatrtate, anyathā hīdaṃ vacanamanarthakaṃ syāt().
atha pūrvagrahaṇaṃ kimartham(), yāvatā prakṛtaṃ yat? pūrvaṃgrahaṇaṃ tadevehānuvarttiṣyata iti? ata āha--"pūrvagrahaṇam()" ityādi. yathājātīyakaḥ pūrvastathājātīyaka eva yathā syādityevamarthaṃ pūrvagrahaṇam(). evakāreṇa yadvyavacchinnaṃ taddarśayitumāha--"pūrvasavarṇāntaratamo mā bhūt()" iti. pūrvasavarṇaścāsāvantaratamaśceti karmadhārayaḥ. asati hi pūrvagrahaṇe yat? pūrvakaṃ pūrvagrahaṇaṃ tenaivānuvarttitavyam(), tasmiścānuvartamāne tatasambaddhaṃ savraṇagrahaṇapi anuvatrteta, tathā ca "sthāne'ntaratamaḥ" 1.1.49 ityanayā paribhāṣayā pūrvasya yaḥ savarṇaḥ sa eva parasajyeta. kiṃ punarevaṃ satyaniṣṭaṃ syāt(), vṛkṣamityādau dvimātrasya sthānino dvimātra eva syāditi cet()? naitadasti; evaṃ hi vacanamidamanarthakaṃ syāt(), "prathamayoḥ pūrvasavarṇaḥ" 6.1.98 ityanena siddhatvādityata āha--"kumārimityatra hi" ityādi. kumārīśabdasyekāro dvimātraḥ, amo'kāro mātrikaḥ; tatsamudāyātmakaścātra sthānī, tatra pūrvasavarṇo vidhīyamānastrimātralasya sthānino'ntaratamastrimātra eva syāt, pūrvagrahaṇe tu sati yathājātīyaka eva pūrvaḥ, tathājātīyaka eva dvimātro bhavati.
"vā chandasītyeva" ityādi. yadi tarahi "vā chandasi" 6.1.102 ityanuvatrtate, tena sahāsyaikavākyatāyāṃ bhāṣāyāṃ parapūrvatvaṃ na sidhyati? naitadasti; yasmāt? tadihānuvartamānaṃ pūrvavadvākyabhedena cchandasyeva vikalpaṃ karoti, na bhāṣāyām()॥
Laghusiddhāntakaumudī1: ako'myaci pūrvarūpamekādeśaḥ. rāmam. rāmau.. Sū #135
Laghusiddhāntakaumudī2: ami pūrvaḥ 135, 6.1.103 ako'myaci pūrvarūpamekādeśaḥ. rāmam. rāmau॥
Bālamanoramā1: `akaḥ savarṇa' iti bādhitvā `ato guṇa' iti pararūpaṃ prāptam-
tadbādh Sū #193 See More
`akaḥ savarṇa' iti bādhitvā `ato guṇa' iti pararūpaṃ prāptam-
tadbādhitvā`prathamayo'riti pūrvasavarṇadīrghe prāpte – amipūrvaḥ. `akaḥ savarṇe
dīrgha' ityato'ka iti pañcamyantamanuvartate. `ekaḥ pūrvaparayo'rityadhikṛtam. `iko
yaṇacī'tyato'cītyanuvartate. tadāha–ako'myacīti. ami vidyamāno yo'c tasmin pare
ityarthaḥ. `rāma'miti makārādakārasya amavayavā'kārasya ca pūrvarūpamakāra eko bhavati.
acītyanuvṛttau `ako'mi pare pūrvaparayoḥ pūrvarūpamekādeśaḥ syā'diti labhyate. tathā
sati amo makārasahitasya pūrvarūpaṃ syāt. tanmā bhūdityajanuvṛttiḥ. rāmāviti. rāma
auḍiti sthite halantyamiti ṭakārasya itsaṃjñāyāṃ lopaḥ auṭaṣṭakāraḥ suḍiti
pratyāhārārthaḥ.
Bālamanoramā2: ami pūrvaḥ 193, 6.1.103 "akaḥ savarṇa" iti bādhitvā "ato guṇa&quo See More
ami pūrvaḥ 193, 6.1.103 "akaḥ savarṇa" iti bādhitvā "ato guṇa" iti pararūpaṃ prāptam-tadbādhitvā"prathamayo"riti pūrvasavarṇadīrghe prāpte -- amipūrvaḥ. "akaḥ savarṇe dīrgha" ityato'ka iti pañcamyantamanuvartate. "ekaḥ pūrvaparayo"rityadhikṛtam. "iko yaṇacī"tyato'cītyanuvartate. tadāha--ako'myacīti. ami vidyamāno yo'c tasmin pare ityarthaḥ. "rāma"miti makārādakārasya amavayavā'kārasya ca pūrvarūpamakāra eko bhavati. acītyanuvṛttau "ako'mi pare pūrvaparayoḥ pūrvarūpamekādeśaḥ syā"diti labhyate. tathā sati amo makārasahitasya pūrvarūpaṃ syāt. tanmā bhūdityajanuvṛttiḥ. rāmāviti. rāma auḍiti sthite halantyamiti ṭakārasya itsaṃjñāyāṃ lopaḥ auṭaṣṭakāraḥ suḍiti pratyāhārārthaḥ.
Tattvabodhinī1: amipūrvaḥ. `prathamayo'riti pūrvasavarṇadīrghe prāpte'yamārambhaḥ. `iko
ya Sū #161 See More
amipūrvaḥ. `prathamayo'riti pūrvasavarṇadīrghe prāpte'yamārambhaḥ. `iko
yaṇacī'tyato'cītyanuvartate, tadāha–amyacīti. ami yo'c tasmin. amo'vayave acīti
yāvat. tena makārasahitasya pūrvarūpaṃ neti sthitaṃ manoramāyām. evam
`akṣādūhinyā'mityādāvapi `ūhinyāṃ yo'ctasmi'nnityādi bodhyam.
`padāsvairibāhre'tyādinirdeśāścāsminvyākhyāne liṅgamityapi sthitam. kathaṃ
tarhi kāśikādāvami parata ityevoktaṃ, na tvamyacīti cedatrāhuḥ-
`tasmādityuttarasyā,' `ādeḥ parasye'tyāderevādeśa iti nirṇīte `ekaḥ
pūrvaparayo'rityādeśaḥ pūrvaparayorvarṇayoreva bhaviṣyatītyāśayena noktamiti.
Tattvabodhinī2: amipūrvaḥ 161, 6.1.103 amipūrvaḥ. "prathamayo"riti pūrvasavarṇadīrghe See More
amipūrvaḥ 161, 6.1.103 amipūrvaḥ. "prathamayo"riti pūrvasavarṇadīrghe prāpte'yamārambhaḥ. "iko yaṇacī"tyato'cītyanuvartate, tadāha--amyacīti. ami yo'c tasmin. amo'vayave acīti yāvat. tena makārasahitasya pūrvarūpaṃ neti sthitaṃ manoramāyām. evam "akṣādūhinyā"mityādāvapi "ūhinyāṃ yo'ctasmi"nnityādi bodhyam. "padāsvairibāhre"tyādinirdeśāścāsminvyākhyāne liṅgamityapi sthitam. kathaṃ tarhi kāśikādāvami parata ityevoktaṃ, na tvamyacīti cedatrāhuḥ-"tasmādityuttarasyā," "ādeḥ parasye"tyāderevādeśa iti nirṇīte "ekaḥ pūrvaparayo"rityādeśaḥ pūrvaparayorvarṇayoreva bhaviṣyatītyāśayena noktamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents