Kāśikāvṛttī1:
avarṇātici pūrvasavarṇadīrgho na bhavati. vṛkṣau. plakṣau khaṭve. kuṇḍe. ātiti k
See More
avarṇātici pūrvasavarṇadīrgho na bhavati. vṛkṣau. plakṣau khaṭve. kuṇḍe. ātiti kim?
agnī. ici iti kim? vṛkṣāḥ.
Kāśikāvṛttī2:
nādici 6.1.104 avarṇātici pūrvasavarṇadīrgho na bhavati. vṛkṣau. plakṣau khaṭve
See More
nādici 6.1.104 avarṇātici pūrvasavarṇadīrgho na bhavati. vṛkṣau. plakṣau khaṭve. kuṇḍe. ātiti kim? agnī. ici iti kim? vṛkṣāḥ.
Nyāsa2:
nādici. , 6.1.100 "khaṭve" iti. "auṅa āpaḥ" 7.1.18 iti śībhā
See More
nādici. , 6.1.100 "khaṭve" iti. "auṅa āpaḥ" 7.1.18 iti śībhāvaḥ. "kuṇḍe" iti. atrāpi "napuṃsakācca" 7.1.19 iti, tatra kṛte "ādguṇaḥ" 6.1.84 iti guṇaḥ॥
Laghusiddhāntakaumudī1:
ādici na pūrvasavarṇadīrghaḥ. vṛddhireci. rāmau.. Sū #127
Laghusiddhāntakaumudī2:
nādici 127, 6.1.100 ādici na pūrvasavarṇadīrghaḥ. vṛddhireci. rāmau॥
Bālamanoramā1:
nādici. na-āditi chedaḥ. āditi pañcamī. pūrvasavarṇa ityanuvartate. tadāha–
ava Sū #164
See More
nādici. na-āditi chedaḥ. āditi pañcamī. pūrvasavarṇa ityanuvartate. tadāha–
avarṇāditi. anena śiva–u ityatra pūrvasavarṇadīrghaniṣedhaḥ. ādguṇa iti. śiva u iti
sthite ādguṇe iti guṇaṃ bādhitvā pūrvasavarṇadīrghe prāpte tasminniṣiddhe sati
bādhake nivṛtte guṇaḥ punarunmiṣati. `devadattasya hantari hate devadattasya na
punarunmajjana'miti nyāyastu nātra pravartate. devadatte hate sati taddhanturhane
devadattasya na punarunmeṣa iti hi tadarthaḥ. devadattaṃ hantumudyuktasya hanane tu
devadattasya unmeṣo'styeva. prakṛte ca pūrvasavarṇadīrgheṇa guṇo na hataḥ. kintu
hananodyama sajātīyaṃ prasaktimātraṃ pūrvasavarṇadīrghasya sthitam. prasakte ca
tasminniṣade guṇonmeṣo nirbādha eveti svādiṣviti sūtre kaiyaṭe spaṣṭam.
`apavāde niṣidde utsargasya sthitiḥ' iti nyāyaśca etanmūlaka eva. `tau sat'
`bhidyoddhyau nade' ityādinirdeśāścātrānukūlā ityalam. eṅaḥ padāntādatīti.
śivo-acrya iti sthite okārasya akārasya ca sthāne pūrvarūpamokāraḥ. devā atreti.
devās-atreti sthite, sasya ruḥ tasya dīrghādākārātparatvādataḥ paratvā'bhāvādutvaṃ
na,–kintu `bhobhago' iti yatve, lopaḥ śākalyasye'ti [yakāra]lopaḥ. \ufffdā āganteti.
\ufffdās-āganteti sthite sasya ruḥ. tasya hyasvākāraparakatvā'bhāvādutvaṃ na,
kintu–yatvaṃ, lopaśca. ehīti. suruāota3r–atreti sthite plutātparasya
rorutvanivṛttaye aplutāditi padamityarthaḥ. nanvatra rorataḥ paratvābhāvādeva
utvanivṛttisiddheraplutāditi vyarthamevetyata āha–plutasyāsiddhatvāditi. utve
kartavye plutasyāsiddhatvādataḥ paro'yaṃ ruḥ. atastasya utve prāpte
tannivṛttyarthamaplutādityāvaśyakamityarthaḥ. nanvaplutādityukte.ñapi
rorutvamatra durvāram, utve kartavye plutasyāsiddhatayā aplutātparatvasyāpi
sattvādityata āha–plutāditīti. viśeṣaṇe tu tatsāmathryānnāsiddhatvamiti. yadi
utve kartavye plutasyāsiddhatvaṃ, tarhi aplutāditi viśeṣaṇaṃ vyarthameva syāt.
datte'pi viseṣaṇe plutasyāsiddhatayā'plutātparatvasyāpi sattvena
utlaprāptidoṣatādavasthyāt. ato'plutāditi viśeṣaṇasāmathryātplutasya
nā'siddhatvamiti vijñāyate ityarthaḥ. nanvevamapi aplutāditi vyarthaṃ, `plutāt
parasya rorata' iti taparakaraṇādeva utvanivṛttisiddheḥ. naca utve kartavye
plutasyā'siddhatvādataḥ paratvasyāpi sattvādutvaṃ syāditi vācyaṃ;
taparakaraṇasāmathryādeva plutasyā'siddhatvā'bāvavijñānena ataḥ paratvābhāvenaiva
utvanivṛtteḥ sambhavādityata āha–taparakaraṇasyeti. `plutasyāsiddhatvā'bhāvasādhane' iti
śeṣaḥ. kuta etadata āha–dīrghanivṛttyeti. `devā-atre'tyādau dīrghavyāvṛttyā
labdhaprayojanakatvādityarthaḥ. yena vinā yadanupapannaṃ tattasya gamakam. yathā divā
abhuñjānasya pīnatvaṃ rātribhojanaṃ vinā anupapadyamānaṃ rātribhojanasya gamakam. prakṛte
tu plutasyāsiddhatve'pi `ata' iti taparakaraṇaṃ `devā atre'tyādau
dīrghavyāvṛttirūpaṃ prayojanaṃ labdhvā upapadyamānaṃ satkathaṃ plutasyāsiddhatvā'bhāvaṃ
gamayituṃ śaknuyāditi bhāvaḥ. tiṣṭhatu paya ā3gnidatteti. atra payas iti sthite, sasya
ruḥ, tasya plutaparakatvādutvaṃ na. nanu dūrāddhūte ceti vākyasya ṭeḥ plutavidhānāt
kathamiha agnidattaśabde ādyavarṇasya pluta ityata āha–guroriti.
Bālamanoramā2:
nādici 164, 6.1.100 nādici. na-āditi chedaḥ. āditi pañcamī. pūrvasavarṇa ityanuv
See More
nādici 164, 6.1.100 nādici. na-āditi chedaḥ. āditi pañcamī. pūrvasavarṇa ityanuvartate. tadāha--avarṇāditi. anena śiva--u ityatra pūrvasavarṇadīrghaniṣedhaḥ. ādguṇa iti. śiva u iti sthite ādguṇe iti guṇaṃ bādhitvā pūrvasavarṇadīrghe prāpte tasminniṣiddhe sati bādhake nivṛtte guṇaḥ punarunmiṣati. "devadattasya hantari hate devadattasya na punarunmajjana"miti nyāyastu nātra pravartate. devadatte hate sati taddhanturhane devadattasya na punarunmeṣa iti hi tadarthaḥ. devadattaṃ hantumudyuktasya hanane tu devadattasya unmeṣo'styeva. prakṛte ca pūrvasavarṇadīrgheṇa guṇo na hataḥ. kintu hananodyama sajātīyaṃ prasaktimātraṃ pūrvasavarṇadīrghasya sthitam. prasakte ca tasminniṣade guṇonmeṣo nirbādha eveti svādiṣviti sūtre kaiyaṭe spaṣṭam. "apavāde niṣidde utsargasya sthitiḥ" iti nyāyaśca etanmūlaka eva. "tau sat" "bhidyoddhyau nade" ityādinirdeśāścātrānukūlā ityalam. eṅaḥ padāntādatīti. śivo-acrya iti sthite okārasya akārasya ca sthāne pūrvarūpamokāraḥ. devā atreti. devās-atreti sthite, sasya ruḥ tasya dīrghādākārātparatvādataḥ paratvā'bhāvādutvaṃ na,--kintu "bhobhago" iti yatve, lopaḥ śākalyasye"ti [yakāra]lopaḥ. ()ā āganteti. ()ās-āganteti sthite sasya ruḥ. tasya hyasvākāraparakatvā'bhāvādutvaṃ na, kintu--yatvaṃ, lopaśca. ehīti. suruāota3r--atreti sthite plutātparasya rorutvanivṛttaye aplutāditi padamityarthaḥ. nanvatra rorataḥ paratvābhāvādeva utvanivṛttisiddheraplutāditi vyarthamevetyata āha--plutasyāsiddhatvāditi. utve kartavye plutasyāsiddhatvādataḥ paro'yaṃ ruḥ. atastasya utve prāpte tannivṛttyarthamaplutādityāvaśyakamityarthaḥ. nanvaplutādityukte.ñapi rorutvamatra durvāram, utve kartavye plutasyāsiddhatayā aplutātparatvasyāpi sattvādityata āha--plutāditīti. viśeṣaṇe tu tatsāmathryānnāsiddhatvamiti. yadi utve kartavye plutasyāsiddhatvaṃ, tarhi aplutāditi viśeṣaṇaṃ vyarthameva syāt. datte'pi viseṣaṇe plutasyāsiddhatayā'plutātparatvasyāpi sattvena utlaprāptidoṣatādavasthyāt. ato'plutāditi viśeṣaṇasāmathryātplutasya nā'siddhatvamiti vijñāyate ityarthaḥ. nanvevamapi aplutāditi vyarthaṃ, "plutāt parasya rorata" iti taparakaraṇādeva utvanivṛttisiddheḥ. naca utve kartavye plutasyā'siddhatvādataḥ paratvasyāpi sattvādutvaṃ syāditi vācyaṃ; taparakaraṇasāmathryādeva plutasyā'siddhatvā'bāvavijñānena ataḥ paratvābhāvenaiva utvanivṛtteḥ sambhavādityata āha--taparakaraṇasyeti. "plutasyāsiddhatvā'bhāvasādhane" iti śeṣaḥ. kuta etadata āha--dīrghanivṛttyeti. "devā-atre"tyādau dīrghavyāvṛttyā labdhaprayojanakatvādityarthaḥ. yena vinā yadanupapannaṃ tattasya gamakam. yathā divā abhuñjānasya pīnatvaṃ rātribhojanaṃ vinā anupapadyamānaṃ rātribhojanasya gamakam. prakṛte tu plutasyāsiddhatve'pi "ata" iti taparakaraṇaṃ "devā atre"tyādau dīrghavyāvṛttirūpaṃ prayojanaṃ labdhvā upapadyamānaṃ satkathaṃ plutasyāsiddhatvā'bhāvaṃ gamayituṃ śaknuyāditi bhāvaḥ. tiṣṭhatu paya ā3gnidatteti. atra payas iti sthite, sasya ruḥ, tasya plutaparakatvādutvaṃ na. nanu dūrāddhūte ceti vākyasya ṭeḥ plutavidhānāt kathamiha agnidattaśabde ādyavarṇasya pluta ityata āha--guroriti.
Tattvabodhinī1:
taddhi `nādicī'ti pūrvasavarṇadīrghe niṣiddhe punarutsargasya vṛddheḥ
prav Sū #135
See More
taddhi `nādicī'ti pūrvasavarṇadīrghe niṣiddhe punarutsargasya vṛddheḥ
pravṛttyaiva sidhyati nānyatheti. nanvevaṃ `nāntaḥpādamavyapare' iti pāṭhe `sujāte
a\ufffdāsūnṛte' `upaprayanto adhvara'mityādau `eṅaḥ padāntādatī'ti pūrvarūpameva hi
tena niṣidhyeta, ta\ufffdsmaśca niṣiddhe `eco'ḍayavāyāvaḥ' ityutsargo'pi
pravarteta.maivam ; bādhake niṣiddhe bādhyamapi kvacinneti
svīkārāttatsiddheḥ.
Tattvabodhinī2:
nādici 135, 6.1.100 taddhi "nādicī"ti pūrvasavarṇadīrghe niṣiddhe puna
See More
nādici 135, 6.1.100 taddhi "nādicī"ti pūrvasavarṇadīrghe niṣiddhe punarutsargasya vṛddheḥ pravṛttyaiva sidhyati nānyatheti. nanvevaṃ "nāntaḥpādamavyapare" iti pāṭhe "sujāte a()āsūnṛte" "upaprayanto adhvara"mityādau "eṅaḥ padāntādatī"ti pūrvarūpameva hi tena niṣidhyeta, ta()smaśca niṣiddhe "eco'ḍayavāyāvaḥ" ityutsargo'pi pravarteta.maivam ; bādhake niṣiddhe bādhyamapi kvacinneti svīkārāttatsiddheḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents