Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उत्तरमृगपूर्वाच्च सक्थ्नः uttaramṛgapūrvācca sakthnaḥ
Individual Word Components: uttaramṛgapūrvāt ca sakth‍naḥ
Sūtra with anuvṛtti words: uttaramṛgapūrvāt ca sakth‍naḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), tatpuruṣasya (5.4.86), ṭac (5.4.91), upamānāt (5.4.97)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The affix ṭach comes after sakthi when preceded by uttara, mṛiga, and pûrva in a Tatpurusha compound, as well as when a thing is compared with it. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 ṬáC 91 is introduced after 3.1.2 the nominal stem 4.1.1] sákthi- `thigh' co-occurring [after 1.1.67] út-tara-° `left', mr̥gá-° `animal, deer' and pūrva-° `anterior' [in a Tatpuruṣá compound 86] as well as (ca) [items denoting an object of comparison 97]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.86, 5.4.91, 5.4.97


Commentaries:

Kāśikāvṛttī1: uttara mṛga pūrva ityetebhyaḥ paro yaḥ sakthiśabdaḥ, cakārādupamānaṃ ca, tadan   See More

Kāśikāvṛttī2: uttaramṛgapūrvāc ca sakthnaḥ 5.4.98 uttara mṛga pūrva ityetebhyaḥ paro yasakt   See More

Nyāsa2: uttaramṛgapūrvācca sakthnaḥ. , 5.4.98 "uttarasaktham()" iti. uttaraṃ s   See More

Bālamanoramā1: uttaramṛga. `uttara' `mṛga' `pūrva' ebhya, upamānācca paro yaḥ s Sū #790   See More

Bālamanoramā2: uttaramṛgapūrvācca sakthnaḥ 790, 5.4.98 uttaramṛga. "uttara" "mṛg   See More

Tattvabodhinī1: phalakasakthamiti. ataeva jñāpakādasāmānyavacanenāpyupamānasya samāsa iti mādha Sū #695

Tattvabodhinī2: uttaramṛgapūrvācca saknthaḥ 695, 5.4.98 phalakasakthamiti. ataeva jñāpakādasāmān   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions