Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनोऽश्मायस्सरसाम् जातिसंज्ञयोः ano'śmāyassarasām jātisaṃjñayoḥ
Individual Word Components: anaḥ aśmāyassarasām jātisaṃjñayoḥ
Sūtra with anuvṛtti words: anaḥ aśmāyassarasām jātisaṃjñayoḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), tatpuruṣasya (5.4.86), ṭac (5.4.91)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The affix ṭach comes after anas, uśman, ayas, and saras when at the end of a Tatpurusha compound, it denotes a genus or a name. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix ṬáC 91 is introduced after 3.1.2 the nominal stems 4.1.1] án-as- `chariot', áś-man- `rock', áy-as- `iron' and sár-as- `pool' [occurring as final members of 1.1.72 of Tatpuruṣá compounds 86] to denote a genus (jāti-°) or a name (°-saṁ-jñā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.86, 5.4.91


Commentaries:

Kāśikāvṛttī1: anasaśmanayas sarasityevam antāt tatpurusāt ṭac pratyayo bhavati jātau saṃāyān   See More

Kāśikāvṛttī2: ano 'śmāyassarasāṃ jātisaṃjñāyoḥ 5.4.94 anasaśmanayas sarasityevam ant tatpur   See More

Nyāsa2: ano'śmāyassarasāṃ jātisaṃjñayoḥ. , 5.4.94 "upānasam()" iti. upagataman   See More

Bālamanoramā1: ano'śyamāyas. upānasamiti. upagatamana iti prādisamāsaḥ. amṛtāśma iti. amṛto'śm Sū #786   See More

Bālamanoramā2: anośmā'yaḥ sarasāṃ jātisaṃjñayoḥ 786, 5.4.94 ano'śyamāyas. upānasamiti. upagatam   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions