Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अग्राख्यायामुरसः agrākhyāyāmurasaḥ
Individual Word Components: agrākhyāyām urasaḥ
Sūtra with anuvṛtti words: agrākhyāyām urasaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), tatpuruṣasya (5.4.86), ṭac (5.4.91)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

The affix ṭach comes after the word uras standing at the end of a Tatpurusha compound, when it has the sense of 'the most excellent of its kind'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 ṬáC 91 is introduced after 3.1.2 the nominal stem 4.1.1] úras- `chest, breast' [occurring as a final member 1.1.72 of a Tatpuruṣá compound 86] to denote `the most excellent (of its kind)' (agra=ā-khyā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.86, 5.4.91


Commentaries:

Kāśikāvṛttī1: urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa cedurasśabdaḥ agrākhbhav   See More

Kāśikāvṛttī2: agrā'khyāyām urasaḥ 5.4.93 urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa ce   See More

Nyāsa2: agrākhyāyāmurasaḥ. , 5.4.93 sa ceduraḥśabdo'grasyākhyā bhavatītyenena daitam()   See More

Bālamanoramā1: agrākhyāyā. śeṣapūraṇena sūtraṃ vyācaṣṭe–ṭac syāditi. pañcamyarthe saptamī. agr Sū #785   See More

Bālamanoramā2: agrākhyāyāmurasaḥ 785, 5.4.93 agrākhyāyā. śeṣapūraṇena sūtraṃ vyācaṣṭe--ṭac syād   See More

Tattvabodhinī1: agrākhyāyām. pañcamyarthe saptamī. agraṃ pradhānam. agravācī ya uraḥśabdastadan Sū #691   See More

Tattvabodhinī2: agrākhyāyāmurasaḥ 691, 5.4.93 agrākhyāyām. pañcamyarthe saptamī. agraṃ pradhānam   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions