Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः tatpuruṣasyāṅguleḥ saṃkhyā'vyayādeḥ
Individual Word Components: tatpuruṣasya aṅ‍guleḥ saṅ‍khyā'vyayādeḥ
Sūtra with anuvṛtti words: tatpuruṣasya aṅ‍guleḥ saṅ‍khyā'vyayādeḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), ac (5.4.75)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ach comes after a Tatpurusha compound ending in the word anguli, when a Numeral or an Indeclinable precedes it. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 áC 75 is introduced after 3.1.2 a nominal stem 4.1.1] consisting of a Tatpuruṣá compound [ending in 1.1.72 the nominai stem 4.1.1] °-aṅgúli- `finger', co-occurring with a numeral (saṁkhyā-°) or an indeclinable (°-ávyaya-°) as a prior member (°-ade-ḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.75


Commentaries:

Kāśikāvṛttī1: aṅguliśabdāntasya tatpuruṣasya saṅkhyādeḥ avyayādeśca ac pratyayo bhavati. dve a   See More

Kāśikāvṛttī2: tatpuruṣasya aṅguleḥ saṅkhyā'vyayādeḥ 5.4.86 aṅguliśabdāntasya tatpuruṣasya saṅ   See More

Nyāsa2: tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ. , 5.4.86 "mātraco lopaḥ" iti. &quo   See More

Laghusiddhāntakaumudī1: saṃkhyāvyayāderaṅgulyantasya samāsānto'c syāt. dve aṅgulī pramāṇamasya dvyaṅgul Sū #958   See More

Laghusiddhāntakaumudī2: tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ 958, 5.4.86 saṃkhyāvyayāderaṅgulyantasya sa   See More

Tattvabodhinī1: tatpuruṣasyeti. alontyavidhiṃ bādhitvā `pratyayaḥ' `paraśce';ti paratv Sū #685   See More

Tattvabodhinī2: tatpuruṣasyāṅguleḥ saṅkhyāvyayādeḥ 685, 5.4.86 tatpuruṣasyeti. alontyavidhiṃ bād   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions