Kāśikāvṛttī1: aṅguliśabdāntasya tatpuruṣasya saṅkhyādeḥ avyayādeśca ac pratyayo bhavati. dve
a See More
aṅguliśabdāntasya tatpuruṣasya saṅkhyādeḥ avyayādeśca ac pratyayo bhavati. dve
aṅgulī pramānam asya dvyaṅgulam. tryaṅgulam. taddhitārtha iti samāsaḥ. pramāṇe
lo dvigor nityam 6-2-12 iti mātraco lopaḥ. avyayādeḥ nirgatam aṅgulibhyaḥ
niraṅgulam. atyaṅgulam. tatpruṣasya iti kim? pañcāṅguliḥ. atyaṅguliḥ
puruṣaḥ. tatpuruṣādhikāraśca dvandvāccudaṣahāntātiti yāvat.
Kāśikāvṛttī2: tatpuruṣasya aṅguleḥ saṅkhyā'vyayādeḥ 5.4.86 aṅguliśabdāntasya tatpuruṣasya saṅ See More
tatpuruṣasya aṅguleḥ saṅkhyā'vyayādeḥ 5.4.86 aṅguliśabdāntasya tatpuruṣasya saṅkhyādeḥ avyayādeśca ac pratyayo bhavati. dve aṅgulī pramānam asya dvyaṅgulam. tryaṅgulam. taddhitārtha iti samāsaḥ. pramāṇe lo dvigor nityam 6.2.12 iti mātraco lopaḥ. avyayādeḥ nirgatam aṅgulibhyaḥ niraṅgulam. atyaṅgulam. tatpruṣasya iti kim? pañcāṅguliḥ. atyaṅguliḥ puruṣaḥ. tatpuruṣādhikāraśca dvandvāccudaṣahāntātiti yāvat.
Nyāsa2: tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ. , 5.4.86 "mātraco lopaḥ" iti. &quo See More
tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ. , 5.4.86 "mātraco lopaḥ" iti. "pramāṇe dvayasac()" 5.2.37 ityādinā vihitasya. "niraṅgulam()" iti. niradhvamityanena tulyametat(). "atyaṅgulam()" iti. etadapyatyadhvamityanena tulyam(). "pañcāṅguliḥ" iti bahuvrīhiḥ॥
Laghusiddhāntakaumudī1: saṃkhyāvyayāderaṅgulyantasya samāsānto'c syāt. dve aṅgulī pramāṇamasya
dvyaṅgul Sū #958 See More
saṃkhyāvyayāderaṅgulyantasya samāsānto'c syāt. dve aṅgulī pramāṇamasya
dvyaṅgulam. nirgatamaṅgulyo niraṅgulam..
Laghusiddhāntakaumudī2: tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ 958, 5.4.86 saṃkhyāvyayāderaṅgulyantasya samā See More
tatpuruṣasyāṅguleḥ saṃkhyāvyayādeḥ 958, 5.4.86 saṃkhyāvyayāderaṅgulyantasya samāsānto'c syāt. dve aṅgulī pramāṇamasya dvyaṅgulam. nirgatamaṅgulyo niraṅgulam॥
Tattvabodhinī1: tatpuruṣasyeti. alontyavidhiṃ bādhitvā `pratyayaḥ' `paraśce';ti
paratv Sū #685 See More
tatpuruṣasyeti. alontyavidhiṃ bādhitvā `pratyayaḥ' `paraśce'ti
paratvāttatpuruṣasyā'ṅgule'riti tu samāsāntāpekṣayā avayavaṣaṣṭhītyāhuḥ.
vdyaṅgulamiti. `taddhitārtha'iti samāsaḥ. `dvigornitya'miti mātraco lopa iti
vṛttikṛt. manoramāyāṃ tu dvayasaco lugiti sthitam.\r\nahagrrahaṇaṃ dvandvartham.
dvandvārthamiti. `ahno rātri'riti ṣaṣṭhītatpuruṣasyā'sambhavāditi bhāvaḥ.
nanvahaḥśabdasyā'hastulyatāyāṃ, rātriśabdasya vā rātritulyatāyāṃ
gauṇatvasambhavādahaścāsau rātriśceti karmadhārayo'stviti cenna. mukyasambhave
gauṇagrahaṇā'yogāt. `hemantaśiśirāvahorātre ce'tyatra dvandve samāsāntadarśanācca.
ahorātra iti. `jātirapraṇinā'mityekavadbhāvaḥ. `sa napuṃsaka'mityetadbādhitvā
paratvāt `rātrāhnāhāḥ'iti pustvam. etenaikavadbhāvāt klībateti prāco granthaḥ
parāstaḥ. `māsena syādahoratraḥ' ityādigranthavirodhācca. sarvarātra ithi.
`pūrvakālaike'ti samāsaḥ. pūrvarātra iti. `pūrvāparādharottara'mityekadeśisamāsaḥ. yadā
tu rātriśabdasyaikadese lakṣaṇāṃ svīkṛtya karmadhārayo'bhyupagamyate tadā
pūrvarātrirityeva bhavati. dvirātramiti. `saṅkhyāpūrvaṃ rātraṃ klība'miti
vakṣyate. ahnaṣṭakhoreva. `nastddhite'ityeva siddhe niyamārthamidam. evakārastvahna
eva ṭakhayoriti viparītaniyamaśaṅkānirāsārthaḥ. `ātmādhvanau khe'iti prakṛtibhāvavidhānena
tannirāse pratipattigauravaṃ syāditi bhāvaḥ. ṭakhoreveti kim?. ahnā
nirbṛttamāhnikam. `kālā'dityadhikāre `tena nirvṛtta'miti ṭhañ. ṭilopā'bhāvāt
`allopo'naḥ'ityakāralopaḥ.
Tattvabodhinī2: tatpuruṣasyāṅguleḥ saṅkhyāvyayādeḥ 685, 5.4.86 tatpuruṣasyeti. alontyavidhiṃ bād See More
tatpuruṣasyāṅguleḥ saṅkhyāvyayādeḥ 685, 5.4.86 tatpuruṣasyeti. alontyavidhiṃ bādhitvā "pratyayaḥ" "paraśce"ti paratvāttatpuruṣasyā'ṅgule"riti tu samāsāntāpekṣayā avayavaṣaṣṭhītyāhuḥ. vdyaṅgulamiti. "taddhitārtha"iti samāsaḥ. "dvigornitya"miti mātraco lopa iti vṛttikṛt. manoramāyāṃ tu dvayasaco lugiti sthitam.ahagrrahaṇaṃ dvandvartham. dvandvārthamiti. "ahno rātri"riti ṣaṣṭhītatpuruṣasyā'sambhavāditi bhāvaḥ. nanvahaḥśabdasyā'hastulyatāyāṃ, rātriśabdasya vā rātritulyatāyāṃ gauṇatvasambhavādahaścāsau rātriśceti karmadhārayo'stviti cenna. mukyasambhave gauṇagrahaṇā'yogāt. "hemantaśiśirāvahorātre ce"tyatra dvandve samāsāntadarśanācca. ahorātra iti. "jātirapraṇinā"mityekavadbhāvaḥ. "sa napuṃsaka"mityetadbādhitvā paratvāt "rātrāhnāhāḥ"iti pustvam. etenaikavadbhāvāt klībateti prāco granthaḥ parāstaḥ. "māsena syādahoratraḥ" ityādigranthavirodhācca. sarvarātra ithi. "pūrvakālaike"ti samāsaḥ. pūrvarātra iti. "pūrvāparādharottara"mityekadeśisamāsaḥ. yadā tu rātriśabdasyaikadese lakṣaṇāṃ svīkṛtya karmadhārayo'bhyupagamyate tadā pūrvarātrirityeva bhavati. dvirātramiti. "saṅkhyāpūrvaṃ rātraṃ klība"miti vakṣyate. ahnaṣṭakhoreva. "nastddhite"ityeva siddhe niyamārthamidam. evakārastvahna eva ṭakhayoriti viparītaniyamaśaṅkānirāsārthaḥ. "ātmādhvanau khe"iti prakṛtibhāvavidhānena tannirāse pratipattigauravaṃ syāditi bhāvaḥ. ṭakhoreveti kim(). ahnā nirbṛttamāhnikam. "kālā"dityadhikāre "tena nirvṛtta"miti ṭhañ. ṭilopā'bhāvāt "allopo'naḥ"ityakāralopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents