Kāśikāvṛttī1:
upasargāt paro yo 'dhvanśabdaḥ tadantāt samāsātac pratyayo bhavati. pragato 'dhv
See More
upasargāt paro yo 'dhvanśabdaḥ tadantāt samāsātac pratyayo bhavati. pragato 'dhvānaṃ
prādhvorathaḥ. prādhvaṃ śakaṭam. niradhvam. pratyadhvam. upasargātiti kim? paramādhvā.
uttamadhvā.
Kāśikāvṛttī2:
upasargādadhvanaḥ 5.4.85 upasargāt paro yo 'dhvanśabdaḥ tadantāt samāsātac prat
See More
upasargādadhvanaḥ 5.4.85 upasargāt paro yo 'dhvanśabdaḥ tadantāt samāsātac pratyayo bhavati. pragato 'dhvānaṃ prādhvorathaḥ. prādhvaṃ śakaṭam. niradhvam. pratyadhvam. upasargātiti kim? paramādhvā. uttamadhvā.
Nyāsa2:
upasargādadhvanaḥ. , 5.4.85 "prādhvam()" iti. prādisamāmaḥ. tatra prād
See More
upasargādadhvanaḥ. , 5.4.85 "prādhvam()" iti. prādisamāmaḥ. tatra prādhvamiti "atyādayaḥ krāntādyarthe dvitīyayā" (vā.91) iti samāsaḥ. niṣkrāntamadhvana iti "nirādayaḥ krāntādyarthe pañcamyā" (vā.95)"atyadhvam()" iti. prādhvamityanena tulyametat(). upasargaścātra na gatyupalakṣaṇam(). kuta etat()? kriyāyogābhāvāt()॥
Laghusiddhāntakaumudī1:
pragato'dhvānaṃ prādhvo rathaḥ.. Sū #998
Laghusiddhāntakaumudī2:
upasargādadhvanaḥ 998, 5.4.85 pragato'dhvānaṃ prādhvo rathaḥ॥
Bālamanoramā1:
upasargādadhvanaḥ. upasargāt paro yo'dhvanśabdastasmādac syādityarthaḥ. prādhvo Sū #939
See More
upasargādadhvanaḥ. upasargāt paro yo'dhvanśabdastasmādac syādityarthaḥ. prādhvo
ratha iti. `atyādayaḥ' iti samāsādac. `nastaddhite' iti ṭilopaḥ.
Bālamanoramā2:
upasargādadhvanaḥ 939, 5.4.85 upasargādadhvanaḥ. upasargāt paro yo'dhvanśabdasta
See More
upasargādadhvanaḥ 939, 5.4.85 upasargādadhvanaḥ. upasargāt paro yo'dhvanśabdastasmādac syādityarthaḥ. prādhvo ratha iti. "atyādayaḥ" iti samāsādac. "nastaddhite" iti ṭilopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents