Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपसर्गादध्वनः upasargādadhvanaḥ
Individual Word Components: upasargāt adhvanaḥ
Sūtra with anuvṛtti words: upasargāt adhvanaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samāsāntāḥ (5.4.68), ac (5.4.75)
Type of Rule: vidhi
Preceding adhikāra rule:5.4.68 (1samāsāntāḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix ach comes after the word adhvan, preceded by an upasarga in a compound. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 samāsāntá 68 affix 3.1.1 áC 75 is introduced after 3.1.2 the nominal stem 4.1.1] ádhvan- `way, route' co-occurring after (1.1.67) a preverb particle (upa-sarg-āt) [in composition 68]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.4.68, 5.4.75


Commentaries:

Kāśikāvṛttī1: upasargāt paro yo 'dhvanśabdaḥ tadantāt samāsātac pratyayo bhavati. pragato 'dhv   See More

Kāśikāvṛttī2: upasargādadhvanaḥ 5.4.85 upasargāt paro yo 'dhvanśabdaḥ tadantāt samātac prat   See More

Nyāsa2: upasargādadhvanaḥ. , 5.4.85 "prādhvam()" iti. prādisamāmaḥ. tatra prād   See More

Laghusiddhāntakaumudī1: pragato'dhvānaṃ prādhvo rathaḥ.. Sū #998

Laghusiddhāntakaumudī2: upasargādadhvanaḥ 998, 5.4.85 pragato'dhvānaṃ prādhvo rathaḥ

Bālamanoramā1: upasargādadhvanaḥ. upasargāt paro yo'dhvanśabdastasmādac syādityarthaḥ. pdhvo Sū #939   See More

Bālamanoramā2: upasargādadhvanaḥ 939, 5.4.85 upasargādadhvanaḥ. upasargāt paro yo'dhvanśabdasta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions